Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9838
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kathā devānāṃ katamasya yāmani sumantu nāma śṛṇvatām manāmahe / (1.1) Par.?
ko mṛḍāti katamo no mayas karat katama ūtī abhy ā vavartati // (1.2) Par.?
kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayanty ā diśaḥ / (2.1) Par.?
na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṃsata // (2.2) Par.?
narā vā śaṃsam pūṣaṇam agohyam agniṃ deveddham abhy arcase girā / (3.1) Par.?
sūryāmāsā candramasā yamaṃ divi tritaṃ vātam uṣasam aktum aśvinā // (3.2) Par.?
kathā kavis tuvīravān kayā girā bṛhaspatir vāvṛdhate suvṛktibhiḥ / (4.1) Par.?
aja ekapāt suhavebhir ṛkvabhir ahiḥ śṛṇotu budhnyo havīmani // (4.2) Par.?
dakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi / (5.1) Par.?
atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu // (5.2) Par.?
te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ / (6.1) Par.?
sahasrasā medhasātāv iva tmanā maho ye dhanaṃ samitheṣu jabhrire // (6.2) Par.?
pra vo vāyuṃ rathayujam purandhiṃ stomaiḥ kṛṇudhvaṃ sakhyāya pūṣaṇam / (7.1) Par.?
te hi devasya savituḥ savīmani kratuṃ sacante sacitaḥ sacetasaḥ // (7.2) Par.?
triḥ sapta sasrā nadyo mahīr apo vanaspatīn parvatāṁ agnim ūtaye / (8.1) Par.?
kṛśānum astṝn tiṣyaṃ sadhastha ā rudraṃ rudreṣu rudriyaṃ havāmahe // (8.2) Par.?
sarasvatī sarayuḥ sindhur ūrmibhir maho mahīr avasā yantu vakṣaṇīḥ / (9.1) Par.?
devīr āpo mātaraḥ sūdayitnvo ghṛtavat payo madhuman no arcata // (9.2) Par.?
uta mātā bṛhaddivā śṛṇotu nas tvaṣṭā devebhir janibhiḥ pitā vacaḥ / (10.1) Par.?
ṛbhukṣā vājo rathaspatir bhago raṇvaḥ śaṃsaḥ śaśamānasya pātu naḥ // (10.2) Par.?
raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ / (11.1) Par.?
gobhiḥ ṣyāma yaśaso janeṣv ā sadā devāsa iḍayā sacemahi // (11.2) Par.?
yām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam / (12.1) Par.?
yad
ac.s.f.
mad
d.s.a.
dhī
ac.s.f.
marut
v.p.m.
← pyā (12.2) [vocative]
indra
v.s.m.
deva
v.p.m.

2. pl., Impf.
← tad (12.2) [acl]
varuṇa
v.s.m.
mitra
v.s.m.
tvad,
n.p.a.
← pyā (12.2) [advcl]
tām pīpayata payaseva dhenuṃ kuvid giro adhi rathe vahātha // (12.2) Par.?
tad
ac.s.f.
→ dā (12.1) [acl:crel]
pyā
2. pl., Perf. sub.
root
→ marut (12.1) [vocative]
→ tvad (12.1) [advcl:dpct]
payas
i.s.n.
∞ iva
indecl.
dhenu.
ac.s.f.
kuvid
indecl.
gir
ac.p.f.
adhi
indecl.
ratha
l.s.m.
vah.
2. pl., Pre. sub.
root
kuvid aṅga prati yathā cid asya naḥ sajātyasya maruto bubodhatha / (13.1) Par.?
nābhā yatra prathamaṃ saṃ nasāmahe tatra jāmitvam aditir dadhātu naḥ // (13.2) Par.?
te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanā yajñiye itaḥ / (14.1) Par.?
ubhe bibhṛta ubhayam bharīmabhiḥ purū retāṃsi pitṛbhiś ca siñcataḥ // (14.2) Par.?
vi ṣā hotrā viśvam aśnoti vāryam bṛhaspatir aramatiḥ panīyasī / (15.1) Par.?
grāvā yatra madhuṣud ucyate bṛhad avīvaśanta matibhir manīṣiṇaḥ // (15.2) Par.?
evā kavis tuvīravāṁ ṛtajñā draviṇasyur draviṇasaś cakānaḥ / (16.1) Par.?
ukthebhir atra matibhiś ca vipro 'pīpayad gayo divyāni janma // (16.2) Par.?
evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī / (17.1) Par.?
īśānāso naro amartyenāstāvi jano divyo gayena // (17.2) Par.?
Duration=0.14694309234619 secs.