Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aditi, Agni, Indra, Soma, Varuṇa, Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9840
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devān huve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasya pracetasaḥ / (1.1) Par.?
ye vāvṛdhuḥ prataraṃ viśvavedasa indrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ // (1.2) Par.?
indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāgam ānaśuḥ / (2.1) Par.?
marudgaṇe vṛjane manma dhīmahi māghone yajñaṃ janayanta sūrayaḥ // (2.2) Par.?
indro vasubhiḥ pari pātu no gayam ādityair no aditiḥ śarma yacchatu / (3.1) Par.?
rudro rudrebhir devo mṛḍayāti nas tvaṣṭā no gnābhiḥ suvitāya jinvatu // (3.2) Par.?
aditir dyāvāpṛthivī ṛtam mahad indrāviṣṇū marutaḥ svar bṛhat / (4.1) Par.?
devāṁ ādityāṁ avase havāmahe vasūn rudrān savitāraṃ sudaṃsasam // (4.2) Par.?
sarasvān dhībhir varuṇo dhṛtavrataḥ pūṣā viṣṇur mahimā vāyur aśvinā / (5.1) Par.?
brahmakṛto amṛtā viśvavedasaḥ śarma no yaṃsan trivarūtham aṃhasaḥ // (5.2) Par.?
vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devā vṛṣaṇo haviṣkṛtaḥ / (6.1) Par.?
vṛṣaṇā dyāvāpṛthivī ṛtāvarī vṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ // (6.2) Par.?
agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upa bruve / (7.1) Par.?
yāv ījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūthaṃ vi yaṃsataḥ // (7.2) Par.?
dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇām abhiśriyaḥ / (8.1) Par.?
agnihotāra ṛtasāpo adruho 'po asṛjann anu vṛtratūrye // (8.2) Par.?
dyāvāpṛthivī janayann abhi vratāpa oṣadhīr vanināni yajñiyā / (9.1) Par.?
antarikṣaṃ svar ā paprur ūtaye vaśaṃ devāsas tanvī ni māmṛjuḥ // (9.2) Par.?
dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasya tanyatoḥ / (10.1) Par.?
āpa oṣadhīḥ pra tirantu no giro bhago rātir vājino yantu me havam // (10.2) Par.?
samudraḥ sindhū rajo antarikṣam aja ekapāt tanayitnur arṇavaḥ / (11.1) Par.?
ahir budhnyaḥ śṛṇavad vacāṃsi me viśve devāsa uta sūrayo mama // (11.2) Par.?
syāma vo manavo devavītaye prāñcaṃ no yajñam pra ṇayata sādhuyā / (12.1) Par.?
ādityā rudrā vasavaḥ sudānava imā brahma śasyamānāni jinvata // (12.2) Par.?
daivyā hotārā prathamā purohita ṛtasya panthām anv emi sādhuyā / (13.1) Par.?
kṣetrasya patim prativeśam īmahe viśvān devāṁ amṛtāṁ aprayucchataḥ // (13.2) Par.?
vasiṣṭhāsaḥ pitṛvad vācam akrata devāṁ īḍānā ṛṣivat svastaye / (14.1) Par.?
prītā iva jñātayaḥ kāmam etyāsme devāso 'va dhūnutā vasu // (14.2) Par.?
devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ / (15.1) Par.?
te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ // (15.2) Par.?
Duration=0.062150001525879 secs.