Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): birth, pregnancy, for a good birth, healing rituals, against diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10580
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaṣaṭ te pūṣann asmint sūtāv aryamā hotā kṛṇotu vedhāḥ / (1.1) Par.?
sisratāṃ nāry ṛtaprajātā vi parvāṇi jihatāṃ sūtavā u // (1.2) Par.?
catasro divaḥ pradiśaś catasro bhūmyā uta / (2.1) Par.?
devā garbhaṃ sam airayan taṃ vy ūrṇuvantu sūtave // (2.2) Par.?
sūṣā vy ūrṇotu vi yoniṃ hāpayāmasi / (3.1) Par.?
śrathayā sūṣaṇe tvam ava tvaṃ biṣkale sṛja // (3.2) Par.?
neva māṃse na pīvasi neva majjasv āhatam / (4.1) Par.?
avaitu pṛśni śevalaṃ śune jarāyv attave 'va jarāyu padyatām // (4.2) Par.?
vi te bhinadmi mehanaṃ vi yoniṃ vi gavīnike / (5.1) Par.?
vi mātaraṃ ca putraṃ ca vi kumāraṃ jarāyuṇāva jarāyu padyatām // (5.2) Par.?
yathā vāto yathā mano yathā patanti pakṣiṇaḥ / (6.1) Par.?
evā tvaṃ daśamāsya sākaṃ jarāyuṇā patāva jarāyu padyatām // (6.2) Par.?
Duration=0.022527933120728 secs.