Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for long life, longevity, old age, for protection, safety, and luck, long live, āyus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11137
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tubhyam eva jariman vardhatām ayam memam anye mṛtyavo hiṃsiṣuḥ śataṃ ye / (1.1) Par.?
māteva putraṃ pramanā upasthe mitra enaṃ mitriyāt pātv aṃhasaḥ // (1.2) Par.?
mitra enaṃ varuṇo vā riśādā jarāmṛtyuṃ kṛṇutāṃ saṃvidānau / (2.1) Par.?
tad agnir hotā vayunāni vidvān viśvā devānāṃ janimā vivakti // (2.2) Par.?
tvam īśiṣe paśūnām pārthivānāṃ ye jātā uta vā ye janitrāḥ / (3.1) Par.?
memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ // (3.2) Par.?
dyauṣ ṭvā pitā pṛthivī mātā jarāmṛtyuṃ kṛṇutāṃ saṃvidāne / (4.1) Par.?
yathā jīvā aditer upasthe prāṇāpānābhyāṃ gupitaḥ śataṃ himāḥ // (4.2) Par.?
imam agne āyuṣe varcase naya priyaṃ reto varuṇa mitra rājan / (5.1) Par.?
mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat // (5.2) Par.?
Duration=0.02062201499939 secs.