Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agriculture

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10493
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sīrā yuñjanti kavayo yugā vi tanvate pṛthak / (1.1) Par.?
dhīrā deveṣu sumnayau // (1.2) Par.?
yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam / (2.1) Par.?
virājaḥ śnuṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam ā yavan // (2.2) Par.?
lāṅgalaṃ pavīravat suśīmaṃ somasatsaru / (3.1) Par.?
ud id vapatu gām aviṃ prasthāvad rathavāhanaṃ pībarīṃ ca prapharvyam // (3.2) Par.?
indraḥ sītāṃ ni gṛhṇātu tāṃ pūṣābhi rakṣatu / (4.1) Par.?
sā naḥ payasvatī duhām uttarāmuttarāṃ samām // (4.2) Par.?
śunaṃ suphālā vi tudantu bhūmiṃ śunaṃ kīnāśā anu yantu vāhān / (5.1) Par.?
śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartam asmai // (5.2) Par.?
śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam / (6.1) Par.?
śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅgaya // (6.2) Par.?
śunāsīreha sma me juṣethām / (7.1) Par.?
∞ iha
indecl.
sma
indecl.
mad
d.s.a.
juṣ.
2. du., Pre. imp.
root
yad divi cakrathuḥ payas tenemām upa siñcatam // (7.2) Par.?
yad
ac.s.n.
div
l.s.m.
kṛ
2. du., Perf.
payas,
ac.s.n.
tad
i.s.n.
∞ idam
ac.s.f.
upa
indecl.
sic.
2. du., Pre. imp.
root
sīte vandāmahe tvārvācī subhage bhava / (8.1) Par.?
yathā naḥ sumanā aso yathā naḥ suphalā bhuvaḥ // (8.2) Par.?
ghṛtena sītā madhunā samaktā viśvair devair anumatā marudbhiḥ / (9.1) Par.?
sā naḥ sīte payasābhyāvavṛtsvorjasvatī ghṛtavat pinvamānā // (9.2) Par.?
Duration=0.029600858688354 secs.