Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vāta, Vāyu, wind

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13309
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vātasya nu mahimā rathasyārujann eti stanayann asya ghoṣaḥ / (1.1) Par.?
divaspṛg ety aruṇāni kṛṇvann atho eti pṛthivyā reṇum asyan // (1.2) Par.?
saṃ prerate anu vātasya viṣṭhā ainaṃ gacchanti samaneva yoṣāḥ / (2.1) Par.?
tābhir vidvān sarathaṃ deva īyate patir viśvasya bhuvanasya gopāḥ // (2.2) Par.?
ātmā devānāṃ bhuvanasya gopā yathāvaśaṃ carati deva eṣaḥ / (3.1) Par.?
ghoṣa id asya śrūyate na rūpaṃ tasmai vātāya haviṣā vidhema // (3.2) Par.?
antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ / (4.1) Par.?
apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ā babhūva // (4.2) Par.?
antarikṣe patayantaṃ vāta tvām āśum āśubhiḥ / (5.1) Par.?
paśyanti sarve cakṣuṣā na sarve manasā viduḥ // (5.2) Par.?
upatrikaṃ saṃcavicaṃ triryamaṃ caturekajam / (6.1) Par.?
taṃ mātariśvānaṃ devaṃ divo devā avāsṛjan // (6.2) Par.?
Duration=0.041280031204224 secs.