Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sleeping, putting to sleep

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11288
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hiraṇyaśṛṅgo vṛṣabho yaḥ samudrād udācarat / (1.1) Par.?
tenā sahasyenā vayaṃ ni janānt svāpayāmasi // (1.2) Par.?
na bhūmiṃ vāto 'ti vāti nāti tapati sūryaḥ / (2.1) Par.?
janāṃś ca sarvān svāpaya śunaś cendrasakhā caran // (2.2) Par.?
vahyeśayāḥ proṣṭheśayā nārīr yās talpaśīvarīḥ / (3.1) Par.?
striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi // (3.2) Par.?
ejadejad ajagrabhaṃ cakṣuḥ prāṇam ajagrabham / (4.1) Par.?
aṅgāny agrabhaṃ sarvā rātrīṇām atiśarvare // (4.2) Par.?
ya āste yaś ca carati yaś ca tiṣṭhan vipaśyati / (5.1) Par.?
teṣāṃ saṃ dadhmo akṣāṇi yathedaṃ harmyaṃ tathā // (5.2) Par.?
svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ / (6.1) Par.?
svapantu sarve jñātayaḥ sarvaṃ ni ṣvāpayā janam // (6.2) Par.?
svapna svapnābhikaraṇena sarvaṃ ni ṣvāpayā janam / (7.1) Par.?
otsūryam anyān svāpayāvyuṣaṃ caratād aham indra ivāriṣṭo akṣitaḥ // (7.2) Par.?
Duration=0.026103019714355 secs.