Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against dangers, difficult situations

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16481
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arātyā dyāvāpṛthivī chinttaṃ mūlam atho śiraḥ / (1.1) Par.?
vicchidya madhyataḥ pṛṣṭīs tāṃ kṛṇvāthām adhaspadam // (1.2) Par.?
idaṃ śṛṇu jātavedo yad amuṣyā vaco mama / (2.1) Par.?
arātyāḥ sarvam ic chiraḥ praśnaṃ vṛhatam aśvinā // (2.2) Par.?
yā svapnayā carati gaur bhūtvā janāṁ anu / (3.1) Par.?
arātim indra tvaṃ jahi tām agnir ivasā dahāt // (3.2) Par.?
śreṣṭho me rājā varuṇo havaṃ satyena gacchatu / (4.1) Par.?
arātiṃ hatvā santokām ugro devo 'bhi dāsatu // (4.2) Par.?
deṣṭrī ca yā sinīvālī sapta ca srotyā yāḥ / (5.1) Par.?
arātiṃ viśvā bhūtāni ghnantu dāsīm ivāgasi // (5.2) Par.?
somo rājauṣadhībhiḥ sūryācandramasā ubhā / (6.1) Par.?
arātiṃ sarve gandharvā ghnantv apsarasaś ca yāḥ // (6.2) Par.?
bhavo rājā bhavāśarvāv indro vāyur bṛhaspatiḥ / (7.1) Par.?
tvaṣṭā me adhyakṣaḥ pūṣā te 'rātiṃ ghnantu sarvadā // (7.2) Par.?
ye ca devā bhūmicarā ye cāmī divy āsate / (8.1) Par.?
ye antarikṣasyeśate te 'rātiṃ ghnantu savratāḥ // (8.2) Par.?
yā ceṣitāsurair devebhir iṣitā ca yā / (9.1) Par.?
atho yā manyor jāyate 'rātiṃ hanmi brahmaṇā // (9.2) Par.?
Duration=0.029845952987671 secs.