Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣaḍaha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11736
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dūrohaṇaṃ rohati svargo vai loko dūrohaṇam // (1) Par.?
svargam eva tal lokaṃ rohati ya evaṃ veda // (2) Par.?
yad eva dūrohaṇam asau vai dūroho yo 'sau tapati kaścid vā atra gacchati sa yad dūrohaṇaṃ rohaty etam eva tad rohati // (3) Par.?
haṃsavatyā rohati // (4) Par.?
haṃsaḥ śuciṣad ity eṣa vai haṃsaḥ śuciṣat // (5) Par.?
vasur antarikṣad ity eṣa vai vasur antarikṣasat // (6) Par.?
hotā vediṣad ity eṣa vai hotā vediṣat // (7) Par.?
atithir duroṇasad ity eṣa vā atithir duroṇasat // (8) Par.?
nṛṣad ity eṣa vai nṛṣat // (9) Par.?
varasad ity eṣa vai varasad varaṃ vā etat sadmanāṃ yasminn eṣa āsannas tapati // (10) Par.?
ṛtasad ity eṣa vai satyasat // (11) Par.?
vyomasad ity eṣa vai vyomasad vyoma vā etat sadmanāṃ yasminn eṣa āsannas tapati // (12) Par.?
abjā ity eṣa vā abjā adbhyo vā eṣā prātar udety apaḥ sāyam praviśati // (13) Par.?
ap
comp.
∞ 
n.s.m.
iti.
indecl.
etad
n.s.m.
vai
indecl.
ap
comp.
∞ .
n.s.m.
ap
ab.p.f.
vai
indecl.
etad
n.s.f.
prātar
indecl.
udi.
3. sg., Pre. ind.
root
ap
ac.p.f.
sāyam
indecl.
praviś.
3. sg., Pre. ind.
root
gojā ity eṣa vai gojāḥ // (14) Par.?
ṛtajā ity eṣa vai satyajāḥ // (15) Par.?
adrijā ity eṣa vā adrijāḥ // (16) Par.?
ṛtam ity eṣa vai satyam // (17) Par.?
eṣa etāni sarvāṇy eṣā ha vā asya chandassu pratyakṣatamād iva rūpam // (18) Par.?
tasmād yatra kva ca dūrohaṇaṃ roheddhaṃsavatyaiva rohet // (19) Par.?
tārkṣye svargakāmasya rohet // (20) Par.?
tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā // (21) Par.?
tyam ū ṣu vājinaṃ devajūtam ity eṣa vai vājī devajūtaḥ // (22) Par.?
sahāvānaṃ tarutāraṃ rathānām ity eṣa vai sahāvāṃs tarutaiṣa hīmāṃllokān sadyas tarati // (23) Par.?
ariṣṭanemim pṛtanājam āśum ity eṣa vā ariṣṭanemiḥ pṛtanājid āśuḥ // (24) Par.?
svastaya iti svastitām āśāste // (25) Par.?
tārkṣyam ihā huvemeti hvayaty evainam etat // (26) Par.?
indrasyeva rātim ājohuvānāḥ svastaya iti svastitām evāśāste // (27) Par.?
nāvam ivā ruhemeti sam evainam etad adhirohati svargasya lokasya samaṣṭyai sampattyai saṃgatyai // (28) Par.?
urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan // (29) Par.?
sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāneti pratyakṣaṃ sūryam abhivadati // (30) Par.?
sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām ity āśiṣam evaitenāśāsta ātmane ca yajamānebhyaś ca // (31) Par.?
Duration=0.064843893051147 secs.