UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11707
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatir vāvedam agra āsīt // (1)
Par.?
mano ha vai prajāpatir devatā // (2)
Par.?
so 'kāmayata bahuḥ syāṃ prajāyeya bhūmānaṃ gaccheyam iti // (3)
Par.?
sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum // (4) Par.?
tasmād brāhmaṇo gāyatrīcchandā āgneyo devatayā // (5)
Par.?
tasmād u mukhaṃ prajānāṃ mukhāddhyenam asṛjata // (6)
Par.?
so 'kāmayata praiva jāyeyeti // (7)
Par.?
sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum // (8)
Par.?
tasmād rājanyas triṣṭupchandā aindro devatayā // (9)
Par.?
tasmād u bāhubhyāṃ vīryaṃ karoti bāhubhyāṃ hy enam uraso vīryād asṛjata // (10)
Par.?
so 'kāmayata praiva jāyeyeti // (11)
Par.?
Duration=0.096266031265259 secs.