Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): missiles of Agni, purohita, house priest, sacrificial fire

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12312
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ purodhāyā eva // (1) Par.?
na ha vā apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti // (2) Par.?
na
indecl.
ha
indecl.
vai
indecl.
a
indecl.
∞ purohita
g.s.m.
rājan
g.s.m.
deva
n.p.m.
anna
ac.s.n.
ad.
3. pl., Pre. ind.
root
tasmāt
indecl.
rājan
n.s.m.
yaj
Fut., n.s.m.
purodhā.
3. sg., Pre. opt.
root
deva
n.p.m.
mad
g.s.a.
anna
ac.s.n.
ad
3. pl., Pre. sub.
iti.
indecl.
agnīn vā eṣa svargyān rājoddharate yat purohitam // (3) Par.?
tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca // (4) Par.?
ta evainam aśāntatanavo 'nabhihutā anabhiprītāḥ svargāl lokān nudante kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca // (5) Par.?
agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati // (6) Par.?
sa enaṃ śāntatanur abhihuto 'bhiprītaḥ svargaṃ lokam abhivahati kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca sa evainam aśāntatanur anabhihuto 'nabhiprītaḥ svargāllokān nudate kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca // (7) Par.?
Duration=0.045613050460815 secs.