Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11694
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āruṇir vājasaneyo prakur vārṣṇaḥ priyo jānaśruteyo buḍila āśvatarāśvir vaiyāghrapadya ity ete ha pañca mahābrahmā āsuḥ // (1) Par.?
te hocur janako vā ayaṃ vaideho 'gnihotre 'nuśiṣṭaḥ sa no 'tivadann iva manyata eta tam agnihotre kathāṃ vādayiṣyāma iti // (2) Par.?
te hājagmuḥ // (3) Par.?
te ha brahmacāriṇam ūcuḥ pra ṇo brūhīti // (4) Par.?
tān ha provāca // (5) Par.?
tebhyo ha proktebhyaḥ pṛthag āsanāni pṛthag udakāni pṛthaṅ madhuparkān pṛthag āvasathān pṛthak pañcabhyaḥ pañcāpacitīś cakāra // (6) Par.?
atha haiṣāṃ sabhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyābhyajya daṇḍopānahaṃ bibhrat // (7) Par.?
tān hovāca brāhmaṇāḥ kathā bhagavanto no 'nusaṃvādayatheti // (8) Par.?
ati no 'vādīr iti hocuḥ // (9) Par.?
atha hainān pūrvaḥ papraccha brāhmaṇāḥ kathā bhagavanto yūyam agnihotraṃ juhutheti // (10) Par.?
ati vai no 'vādīr iti hocur yo no bhūyasaḥ sataḥ pūrvo 'prākṣīr gautama pratibrūhīti // (11) Par.?
Duration=0.022528171539307 secs.