Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, jyotiṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12847
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajananaṃ jyotiḥ // (1) Par.?
agnir devatānāṃ jyotiḥ // (2) Par.?
virāṭ chandasāṃ jyotiḥ // (3) Par.?
virāḍ vācy agnau saṃtiṣṭhate // (4) Par.?
virājaṃ sampadyate // (5) Par.?
tasmād eṣa jyotir ucyate // (6) Par.?
dvau stomau prātassavanaṃ vahato yathā cakṣuś ca prāṇaś ca tathā tat // (7) Par.?
dvau stomau mādhyaṃdinaṃ savanaṃ vahato yathā śrotraṃ ca bāhū ca tathā tat // (8) Par.?
dvau stomau tṛtīyasavanaṃ vahato yathā madhyaṃ ca pratiṣṭhā ca tathā tat // (9) Par.?
hiṃkāreṇa vai jyotiṣā devās trivṛte brahmavarcasāya jyotir adadhuḥ // (10) Par.?
trivṛtā brahmavarcasena pañcadaśāyaujase vīryāya jyotir adadhuḥ // (11) Par.?
pañcadaśenaujasā vīryeṇa saptadaśāya prajāyai paśubhyaḥ prajananāya jyotir adadhuḥ // (12) Par.?
saptadaśena prajayā paśubhiḥ prajanenaikaviṃśāya pratiṣṭhāyai jyotir adadhuḥ // (13) Par.?
stomo vā etat stome jyotir dadhad eti // (14) Par.?
tasmāj jyotiṣṭoma ity ākhyāyate // (15) Par.?
atha yat stomaḥ stomaṃ savanam abhipraṇayati tasmāj jyotiṣṭoma ity ākhyāyate // (16) Par.?
atho yad yajñaḥ saṃstuto virājam abhisaṃpadyate jyotir virāṭ tasmāj jyotiṣṭoma ity evākhyāyate // (17) Par.?
Duration=0.025399923324585 secs.