Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gāyatrī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15448
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pitṛdevatyaṃ tv asya nopagantavā ity āhuḥ // (1) Par.?
etaddha vā asya pitṛdevatyaṃ yat tāntīkaroti // (2) Par.?
yadi sāmi tāmyen madhya ṛco 'vānyāt // (3) Par.?
prāṇo vā ṛk // (4) Par.?
prāṇo gāyatram // (5) Par.?
prāṇasyaitan madhye prāṇaṃ samānayate // (6) Par.?
yady ṛca iyāt prāṇāpānavyānān gāyet // (7) Par.?
prāṇa iti dve akṣare // (8) Par.?
apāna iti trīṇi // (9) Par.?
vyāna iti trīṇi // (10) Par.?
tad aṣṭau sampadyante // (11) Par.?
aṣṭākṣarā gāyatrī // (12) Par.?
tena gāyatryai naiti // (13) Par.?
sāmno 'ntar araṇyaṃ nāvetyam // (14) Par.?
yo ha vai sāmno 'ntar araṇyam avaiti sarvajyāniṃ vā jīyate pra vā mīyate // (15) Par.?
etaddha vai sāmno 'ntar araṇyaṃ yat prastutam anabhisvaritam ādīyate // (16) Par.?
svareṇa sampādyodgāyet // (17) Par.?
etad vai sāmnaḥ svaṃ yat svaraḥ // (18) Par.?
svenaivainat tat samardhayati // (19) Par.?
etad vai sāmno 'nnādyaṃ yat svaraḥ // (20) Par.?
annādyenaivainat tat samardhayati // (21) Par.?
etad vai sāmna āyatanaṃ yat svaraḥ // (22) Par.?
āyatanenaivainat tat samardhayati // (23) Par.?
etad vai sāmnaḥ priyaṃ dhāma yat svaraḥ // (24) Par.?
priyeṇaivainat tad dhāmnā samardhayati // (25) Par.?
Duration=0.039682149887085 secs.