Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): midday pavamāna, midday sacrifice, mādhyandina, mādhyaṃdinasavana, raurava, sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12411
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yaudhājayena vai devā asurān saṃvicya rauraveṇaiṣāṃ ravamāṇānāṃ svam ādadata // (1) Par.?
yaudhājayenaiva dviṣantaṃ bhrātṛvyaṃ saṃvicya rauraveṇāsya ravamāṇasya svam ādatte ya evaṃ veda // (2) Par.?
rauraveṇa vai devā ūrdhvāḥ svargaṃ lokam ārohan // (3) Par.?
tān asurā o vā ity evānvārohan // (4) Par.?
tad devāḥ pratyabudhyanta // (5) Par.?
ta etaṃ stobham apaśyan // (6) Par.?
tenainān o hā vu vā ity avāco 'vāghnan // (7) Par.?
utso devo hirā hā o hā vu vā iti bhūmispṛśa evākurvan // (8) Par.?
antagatam iva sāmāsīd ūrūva svargo loka eva // (9) Par.?
āyacched ūrdhvaṃ pratihārād udgātā // (10) Par.?
svargasya lokasya samaṣṭyai // (11) Par.?
ṇyāyā au ho vā ho iḍā iti svareṇaiva saṃtatya svargaṃ lokaṃ samaśnuta // (12) Par.?
etāvanti ha khalu vai sāmāny etāvatī sāmakᄆptir etāvān u sāmabandhuḥ // (13) Par.?
svāraṃ bhavati // (14) Par.?
prāṇo vai svaraḥ // (15) Par.?
atha nidhanavat // (16) Par.?
ātmā vai nidhanam // (17) Par.?
athaiḍaṃ // (18) Par.?
paśavo vā iḍā // (19) Par.?
prāṇam ātmānaṃ paśūṃs tān evaitat saṃdadhāti // (20) Par.?
sarvayāsya sāmakᄆptyā sarveṇa sāmabandhunā stutaṃ bhavati ya evaṃ veda // (21) Par.?
Duration=0.071943998336792 secs.