Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15528
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha ha sumitraḥ kautso darśanīya āsa // (1) Par.?
taṃ hovāca sumitra darśanīyo vā asi sulāpā vai darśanīyena striya imāṃ dīrghajihvīṃ lilāpayiṣasveti // (2) Par.?
tāṃ hetyovāca dīrghajihvi kāmayasva meti // (3) Par.?
sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti // (4) Par.?
sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti // (5) Par.?
aṅge 'ṅge vā ahaṃ tava śepāṃsi karomīti hovāca // (6) Par.?
tāni hābhiprāvṛtyeyāya // (7) Par.?
tāṃ hovāca dīrghajihvi kāmayasva meti // (8) Par.?
sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti // (9) Par.?
aṅge 'ṅge vāva mama śepāṃsīti hovāca // (10) Par.?
aṅga te paśyānīti // (11) Par.?
Duration=0.023920059204102 secs.