Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣoḍaśin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15576
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ekākṣaraṃ devānām avamam āsīt saptākṣaraṃ paramam // (1) Par.?
navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam // (2) Par.?
saptākṣaraṃ ca navākṣaraṃ ca saṃnihite āstām īdhryañcy anyāni yattāny āsann īdhryañcy anyāni // (3) Par.?
tān prajāpatir ānuṣṭubho 'ntarā vikramyātiṣṭhat // (4) Par.?
te samīkṣamāṇāḥ saṃcākaśato 'tiṣṭhann anyonyasya randhram icchantaḥ // (5) Par.?
te devāḥ prajāpatim upādhāvañ jayāmāsurān iti // (6) Par.?
tebhya etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad etenaiṣāṃ chandobhiś chandāṃsi saṃvṛjya mām upasaṃpādayatheti // (7) Par.?
ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaram // (8) Par.?
sānuṣṭub abhavat // (9) Par.?
tāṃ prajāpatim upasamapādayan // (10) Par.?
tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaram // (11) Par.?
sānuṣṭub abhavat // (12) Par.?
tāṃ prajāpatim upasamapādayan // (13) Par.?
pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaram // (14) Par.?
sānuṣṭub abhavat // (15) Par.?
tāṃ prajāpatim upasamapādayan // (16) Par.?
saptākṣareṇa navākṣaram aṣṭābhir evāṣṭau // (17) Par.?
sānuṣṭub abhavat // (18) Par.?
tāṃ prajāpatim upasamapādayan // (19) Par.?
teṣāṃ chandobhir evaṃ chandāṃsi saṃvṛjya dārān niravāghnan // (20) Par.?
tān niravahatān dārān yataḥ prajāpatir aśvo 'ruṇapiśaṅgo bhūtvā parāprothat // (21) Par.?
ta eta udanteṣv adhigamyanta ekaikaiva // (22) Par.?
tato vai devā abhavan parāsurāḥ // (23) Par.?
bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda // (24) Par.?
Duration=0.043925046920776 secs.