Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣoḍaśin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15583
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gaurīvitir vā etacchāktyo 'tiriktaṃ brahmaṇo 'paśyat // (1) Par.?
tad gaurīvitam abhavat // (2) Par.?
atiriktaṃ vā etad brahmaṇo yad gaurīvitam atiriktaḥ ṣoḍaśī stotrāṇām // (3) Par.?
yad gaurīvitena ṣoḍaśinā stuvanty atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai // (4) Par.?
aupoditir ha smāha gaupālayo viśālaṃ libujayābhyadhād anuṣṭubhi nānadam akrad gaurīvitena ṣoḍaśinam atuṣṭuvan na śriyā avapadyata iti // (5) Par.?
na ha vai śriyā avapadyate ya evaṃ veda // (6) Par.?
tad u śvastanavad api prajāyā upakᄆptam // (7) Par.?
śakvarīṣu ṣoḍaśisāma kurvīta paśukāmaḥ // (8) Par.?
vajro vai ṣoḍaśī // (9) Par.?
paśavaḥ śakvaryaḥ // (10) Par.?
vajreṇaiva paśuṃ spṛṇoti paśumān bhavati // (11) Par.?
śakvarīṣu ṣoḍaśisāma kurvīta yaḥ kāmayeta vajrī syām iti // (12) Par.?
vajro vai ṣoḍaśī // (13) Par.?
vajraḥ śakvaryaḥ // (14) Par.?
vajreṇaiva vajraṃ spṛṇoti vajrī bhavati // (15) Par.?
virāṭsv annādyakāmaḥ ṣoḍaśisāma kurvīta // (16) Par.?
vajro vai ṣoḍaśī // (17) Par.?
annaṃ virāṭ // (18) Par.?
vajreṇaivānnādyaṃ spṛṇoty atty annam annādo bhavati // (19) Par.?
tās trayastriṃśadakṣarā bhavanti // (20) Par.?
tato yāny ekaviṃśatiḥ pratiṣṭhā sā // (21) Par.?
atha yāni dvādaśa prajananaṃ tat // (22) Par.?
prati pratiṣṭhāyāṃ tiṣṭhati prajāyate no cāntaḥsthāyāṃ jīyate ya evaṃ veda // (23) Par.?
Duration=0.051437854766846 secs.