Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16122
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa vāva sarvagāyatro yad atirātraḥ // (1) Par.?
na vai rātryā ṛte 'har na rātrir ṛte 'hnaḥ // (2) Par.?
naiṣāṃ lokānām eka ekaḥ // (3) Par.?
ahorātre vā idaṃ sarvam ime lokā bhūtaṃ bhavyaṃ prajanayataḥ // (4) Par.?
tad āhur na prathamaṃ yajamāno 'tirātreṇa yajeteti // (5) Par.?
svaṃ ca hy atimanyate dvau ca yajñakratū // (6) Par.?
brahma vā agniṣṭomaḥ // (7) Par.?
brahma vai brāhmaṇasya svam // (8) Par.?
agniṣṭomaṃ ca hy atimanyata ukthyaṃ ca ṣoḍaśinaṃ ca // (9) Par.?
tad u vā āhur agniṣṭomamātraṃ vāvāgniṣṭomenābhijayaty ukthyamātram ukthyena ṣoḍaśimātraṃ ṣoḍaśinā // (10) Par.?
rātryā tvāva sarvam avarunddha iti // (11) Par.?
sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati // (12) Par.?
Duration=0.026546001434326 secs.