Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hiṅ, hiṃkāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16153
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur yat pavamānavanto 'nye yajñakratavo 'tha kenaiṣāṃ rātriḥ pavamānavatī bhavatīti // (1) Par.?
rāthantareṇa saṃdhineti brūyāt // (2) Par.?
etena ha vai rātriḥ pavamānavatī bhavati // (3) Par.?
tena sakṛddhiṃkṛtena parācā stuvate // (4) Par.?
sakṛddhy eva parastāt trivṛte hiṃkurvanti yat prāyaṇaṃ tad udayanam asad iti // (5) Par.?
retassiktir ha tvai pūrvas trivṛt prajātir uttaraḥ // (6) Par.?
ātmā vai prajā paśava etāni tṛcāni // (7) Par.?
prajātir vai rathantaram // (8) Par.?
yathā reta eva siktaṃ syān na prajāyeta tādṛk tad yat sakṛddhiṃkṛtaiḥ stuvīran // (9) Par.?
tad yat tṛcāya tṛcāya hiṃkurvanti prajātyā eva // (10) Par.?
bahur bhavati prajāyate ya evaṃ veda // (11) Par.?
atho haiṣām eka eva paryāya āyatanavān syād anāyatanau dvau syātāṃ yat sakṛddhiṃkṛtaiḥ stuvīran // (12) Par.?
tad yat tṛcāya tṛcāya hiṃkurvanti tenaivaiṣāṃ sarvarātrir āyatanavatī pavamānavatī bhavati // (13) Par.?
yathā vā ahas tathā rātrir yathā rātris tatho ahaḥ // (14) Par.?
pūrvāhṇo madhyaṃdino 'parāhṇaḥ pūrvarātro madhyarātro 'pararātraḥ // (15) Par.?
tad yat tṛcāya tṛcāya hiṃkurvanty ahorātrayor eva vidhṛtyai // (16) Par.?
Duration=0.028372049331665 secs.