Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16211
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya manasā mano dhyāyet // (1) Par.?
gāyatryāṃ prastutāyāṃ yasya kāmayeta tasya prāṇena prāṇaṃ dhyāyet // (2) Par.?
triṣṭubhi prastutāyāṃ yasya kāmayeta tasya cakṣuṣā cakṣur dhyāyet // (3) Par.?
jagatyāṃ prastutāyāṃ yasya kāmayeta tasya śrotreṇa śrotraṃ dhyāyet // (4) Par.?
anuṣṭubhi prastutāyāṃ yasya kāmayeta tasya vācā vācaṃ dhyāyet // (5) Par.?
etā u ha saṃjñāḥ // (6) Par.?
saṃ ha vai tena jānīte yena kāmayate 'nena saṃjānīyeti ya evaṃ veda // (7) Par.?
athaitā devadhuraś ca manuṣyadhuraś ca saṃdadhāti // (8) Par.?
mano vai manuṣyadhūḥ // (9) Par.?
āpo devadhūḥ // (10) Par.?
retasyāyāṃ prastutāyāṃ manasāpaḥ saṃdadhyāt // (11) Par.?
tad antarā yajamānasya mano 'vayātayet // (12) Par.?
prāṇo vai manuṣyadhūḥ // (13) Par.?
vāyur devadhūḥ // (14) Par.?
gāyatryāṃ prastutāyāṃ prāṇena vāyuṃ saṃdadhyāt // (15) Par.?
tad antarā yajamānasya prāṇam avayātayet // (16) Par.?
cakṣur vai manuṣyadhūḥ // (17) Par.?
ādityo devadhūḥ // (18) Par.?
triṣṭubhi prastutāyāṃ cakṣuṣādityaṃ saṃdadhyāt // (19) Par.?
tad antarā yajamānasya cakṣur avayātayet // (20) Par.?
śrotraṃ vai manuṣyadhūḥ // (21) Par.?
diśo devadhūḥ // (22) Par.?
jagatyāṃ prastutāyāṃ śrotreṇa diśaḥ saṃdadhyāt // (23) Par.?
tad antarā yajamānasya śrotram avayātayet // (24) Par.?
vāg vai manuṣyadhūḥ // (25) Par.?
pṛthivī devadhūḥ // (26) Par.?
anuṣṭubhi prastutāyāṃ vācā pṛthivīṃ saṃdadhyāt // (27) Par.?
tad antarā yajamānasya vācam avayātayet // (28) Par.?
etad vai devadhuraś ca manuṣyadhuraś ca saṃdadhāti // (29) Par.?
etad vai devadhuraś ca manuṣyadhuraś ca saṃdhāya taṃ mṛtyuṃ tarati yaḥ svargaloke // (30) Par.?
na haivaṃvit punar mriyate // (31) Par.?
devatāsv ātmānam upasaṃdadhāti // (32) Par.?
Duration=0.061284065246582 secs.