UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13712
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āgnimārutaṃ caruṃ nirvaped vṛṣṭikāmaḥ // (1)
Par.?
samānyā mṛdaś caruṃ ca kuryuḥ kumbhaṃ ca // (2)
Par.?
yasminn evāgnau caruṃ paceyus tasmin kumbhaṃ dhūpayeyuḥ // (3)
Par.?
dhūmo vā asyāmūṃ gacchati nārciḥ // (4)
Par.?
tasmād etaṃ dhūpayanti na pacanti // (5)
Par.?
yadā havīṃṣy āsādayeyur atha dakṣiṇāyāṃ śroṇyāṃ kumbham āsādyodakena pūrayeyuḥ // (6)
Par.?
yadi purā saṃsthānād dīryetādya varṣiṣyatīti brūyāt // (7)
Par.?
yadi saṃsthite śvo vraṣṭeti brūyāt // (8)
Par.?
yadi ciram iva dīryeta nāddhā vidmeti brūyāt // (9)
Par.?
agnir vā ito vṛṣṭim īṭṭe maruto 'mutaś cyāvayanti // (10)
Par.?
ete vai vṛṣṭyāḥ pradātāraḥ // (11)
Par.?
tān eva bhāgadheyenopāsarat // (12)
Par.?
te 'smai vṛṣṭiṃ prayacchanti // (13)
Par.?
mārutaṃ caruṃ nirvapet payasi praiyaṅgavaṃ grāmakāmo vā paśukāmo vā pṛśnīnāṃ gavāṃ dugdhe // (14)
Par.?
pṛśnīnāṃ gavām ājyaṃ syāt // (15)
Par.?
tatrāpi gomūtrasyāścotayeyuḥ // (16)
Par.?
pṛśnir vai yad aduhat sa priyaṅgur abhavat // (17)
Par.?
iyaṃ vai pṛśnir vāg vā // (18)
Par.?
tasyā vā etat payo yat priyaṅgavaḥ // (19)
Par.?
svenaivainān payasācchaiti // (20)
Par.?
priyavatī yājyānuvākye bhavataḥ // (21)
Par.?
priyam enaṃ sajātānāṃ karoti // (22)
Par.?
dvipadā ca catuṣpadā ca bhavataḥ // (23)
Par.?
dvipadaś caivāsmai catuṣpadaś ca paśūn avarunddhe // (24)
Par.?
yathā vatsa ūdhar abhyāyacchati vatsaṃ vā gaur evam enaṃ sajātā abhyāyacchanti // (25)
Par.?
mārutaṃ trayodaśakapālaṃ nirvaped yasya yamau putrau gāvau vā jāyeyātām // (26)
Par.?
nirvīratāṃ vai puruṣo yamo jāta āśāste 'paśutāṃ gauḥ // (27)
Par.?
yat trayodaśam // (28)
Par.?
prajāpatir vai trayodaśam // (29)
Par.?
prajāpatim evāpnoti // (30)
Par.?
yad dvādaśaṃ saṃvatsarāt tena // (31)
Par.?
yad gāyatry anuvākyā saṃvatsarāt tena // (32)
Par.?
yaj jagatī yājyā paśubhyas tena // (33)
Par.?
yan mārutīṣṭiḥ paśubhyas tena // (34) Par.?
mārutaṃ saptakapālaṃ nirvaped yatra viḍ rājānaṃ jijyāset // (35)
Par.?
agastyasya kayāśubhīyaṃ sāmidhenīś ca syur yājyānuvākyāś ca // (36)
Par.?
agastyo vai marudbhya ukṣṇaḥ praukṣat // (37)
Par.?
tān indrāyālabhata // (38)
Par.?
te vajram ādāyābhyapatan // (39)
Par.?
tān vā etenāśamayat // (40)
Par.?
tañ śamayaty evaitena // (41)
Par.?
saptakapālo bhavati // (42)
Par.?
sapta hi marutaḥ // (43)
Par.?
viṇ marutaḥ // (44)
Par.?
svenaivainān bhāgadheyena śamayati // (45)
Par.?
Duration=0.61264204978943 secs.