Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16222
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur aśāntam iva vā etat stotraṃ yat stotriyeṇa nānupratipadyante // (1) Par.?
kenaiṣāṃ stotriyapratipado 'nitaṃ bhavatīti // (2) Par.?
sa brūyād vāg vā anuṣṭup // (3) Par.?
vācy u vai sarvāṇi chandāṃsi // (4) Par.?
yad āgneyam aindraṃ pavamānaṃ tenaiṣāṃ stotriyapratipado 'nitaṃ bhavati // (5) Par.?
jayā ha vai nāmaite stomā yat pavamānāḥ // (6) Par.?
pavamānair vai devā asurān parāñca eva jayanta āyan // (7) Par.?
tad yat pavamānāḥ parāñca eva bhavanti yathā parāṅ eva jayann iyāt tādṛk tat // (8) Par.?
tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vāg u vai vācayitrī vācā vā āha prehi jayābhikrāma māpakramīr iti // (9) Par.?
sa yathā vācā brūyāt prehi jayābhikrāma māpakramīr iti tādṛk tat // (10) Par.?
devā vai pavamānāḥ // (11) Par.?
tāni devānāṃ stotrāṇi // (12) Par.?
tāni devā anvāyattāḥ // (13) Par.?
prajāḥ pṛṣṭhokthāni // (14) Par.?
tāni prajānāṃ stotrāṇi // (15) Par.?
tāni prajā anvāyattāḥ // (16) Par.?
tad yat pavamānaiḥ parācīnair eva stuvate tasmāt parāñco devāḥ // (17) Par.?
parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti // (18) Par.?
atha yasmāt pṛṣṭhokthaiḥ parācīnaiś cārvācīnaiś ca stuvate tasmād u parācīś cārvācīś ca prajāḥ // (19) Par.?
parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante // (20) Par.?
parāg retaḥ siktaṃ tad arvāk prajāyate // (21) Par.?
Duration=0.042291879653931 secs.