Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16224
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate // (1) Par.?
devā vai pavamānāḥ // (2) Par.?
prajāḥ pṛṣṭhokthāni // (3) Par.?
tad yat pavamānān pāvamānīṣv eva stuvate tasmād devā ekarūpāḥ sarve śuklāḥ // (4) Par.?
atha yasmāt pṛṣṭhokthair nānārūpāsu nānādevatyāsu stuvate tasmād u prajā nānārūpāś śveto rohitaḥ kṛṣṇaḥ // (5) Par.?
etad vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate ya evaṃ veda // (6) Par.?
yo vai devānām uddhāraṃ vedod uddhāraṃ harata uddhāryo bhavati // (7) Par.?
bahiṣpavamānaṃ vāva devānām uddhāraḥ // (8) Par.?
tena sakṛddhiṃkṛtena parācā stuvate // (9) Par.?
tasmāt parāṅ uddhāraḥ // (10) Par.?
sa eṣa eva devānāṃ śreṣṭhaḥ // (11) Par.?
tasyoddhāraḥ // (12) Par.?
prajāpater evod uddhāraṃ harata uddhāryo bhavati ya evaṃ veda // (13) Par.?
tam etaṃ yajñasya rasaṃ pravṛhya purānyasmāt prajāpataye prayacchati tasmād bahiṣpavamānena stoṣyantaḥ prahvārā iva prakupitā iva sarpanti // (14) Par.?
evam iva vai śreyasa upacāraḥ // (15) Par.?
tasmād u tasya stotre na vyāharet // (16) Par.?
ko hi śreyasaḥ pariveṣaṇam avavaditum arhati // (17) Par.?
yo vai śreyasaḥ pariveṣaṇam avavadati yayā vai sa tam ārtyā kāmayate tayainaṃ ninayati // (18) Par.?
atha yat tato 'dhvaryuḥ sampraiṣān vadati prajāpataya eva tad yajñasya rasaṃ pradāya tam āpyāyayati // (19) Par.?
tenāsyāpīnena rasavatā stutaṃ bhavati // (20) Par.?
Duration=0.035449028015137 secs.