Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16277
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitad āmahīyavaṃ prājāpatyaṃ savanamukhe kriyate // (1) Par.?
tad etat svayampraśastaṃ yat prājāpatyam // (2) Par.?
tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte // (3) Par.?
asau vā āditya etad akṣaram // (4) Par.?
tad etat trayasya vedasyāpīḍitam akṣaram // (5) Par.?
sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte // (6) Par.?
sa yathā madhunā lājān prayuyād evam evaitenākṣareṇa sāman rasaṃ dadhāti // (7) Par.?
tad āpyāyayati // (8) Par.?
tenāsyāpīnena rasavatā stutaṃ bhavati // (9) Par.?
pratihriyamāṇaṃ sāmāvasīdatīty āhuḥ kuravaḥ // (10) Par.?
sa yad ūrdhvaṃ pratihārād udgṛhṇāti tad utthāpayatīti // (11) Par.?
sāmann u haivaitat sāmābhigīyate // (12) Par.?
taddha vai sugītaṃ yat sāman sāmābhigāyāt // (13) Par.?
sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti // (14) Par.?
punānaḥ soma dhārayeti prastauti // (15) Par.?
apo vasāno arṣasīty aṣṭāv akṣarāṇi // (16) Par.?
ā ratnadhā yonim ṛtasya satety aṣṭau // (17) Par.?
tāni ṣoḍaśa // (18) Par.?
sya sīdasīti catvāri // (19) Par.?
tato yāni ṣoḍaśa sa eva ṣoḍaśakalaḥ paśuḥ // (20) Par.?
atha yāni catvāri ta etasya paśoḥ stanāḥ // (21) Par.?
sa yathā paśuṃ staninaṃ prattaṃ duhītaivam evaitena gītenaitad duhe yaṃ kāmaṃ kāmayate // (22) Par.?
tat paśavyam iti ha smāha sucittaś śailanaḥ // (23) Par.?
sa paśumān bhavati ya evaṃ vidvān rauravaṃ gāyatīti // (24) Par.?
Duration=0.048696041107178 secs.