Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16299
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad eva sūdgītam // (1) Par.?
atho ahorātre eva tad anyonyasmin pratiṣṭhāpayan gāyati // (2) Par.?
tad yad ahar āviḥ sat tac channaṃ gāyati tasmād asāv āditya idaṃ sarvaṃ na pradahati // (3) Par.?
atha yad rātriṃ channāṃ satīṃ tām āvir gāyati tasmād u hedaṃ naktaṃ kiṃ ca nirjñāyate // (4) Par.?
yaddha tāṃ channām eva gāyed andham eva tamaḥ syāt // (5) Par.?
atha rājāno 'gniṣṭomasāmāni // (6) Par.?
rājaputrā dvādaśāhīyāni // (7) Par.?
viśaś chandasyāni // (8) Par.?
tasmād etāni trayāṇi sāmāni saṃvatsare kāryāṇi // (9) Par.?
yad vai kṣatraṃ viḍvad rājaputravad bhavati tat samṛddham // (10) Par.?
sa yathā kṣatraṃ viḍvad rājaputravat syāt tādṛk tat // (11) Par.?
tad yad etāni sāmāni saṃvatsare kriyante 'thāto 'gniṣṭomasāmnām eva gānam // (12) Par.?
yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ // (13) Par.?
tasmād agniṣṭomasāmāny eva gānīkṛtya gāyed yathāgītam itarāṇi yathāgītam itarāṇi // (14) Par.?
Duration=0.040569067001343 secs.