Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12809
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha kaṃsaṃ vā camasaṃ veḍopahavanaṃ yācati // (1) Par.?
tam antarvedi nidhāya tasminn upastīrya dakṣiṇasya puroḍāśasya dakṣiṇārdhāt prarujyāvadadhāti manunā dṛṣṭāṃ ghṛtapadīm mitrāvaruṇasamīritāṃ dakṣiṇārdhād asaṃbhindan avadyāmy ekatomukhām iti // (2) Par.?
dvitīyam avadānāni saṃbhidyāvadadhāti // (3) Par.?
atha dakṣiṇasyaiva puroḍāśasya pūrvārdhāt tryaṅgulaṃ vā caturaṅgulaṃ vājyena susaṃtṛptaṃ saṃtarpyāgreṇa dhruvāṃ yajamānabhāgaṃ nidadhāti // (4) Par.?
dvir dhruvājyād avadyati dvir uttarasya puroḍāśasya dviḥ śṛtasya dvir dadhnaḥ // (5) Par.?
abhighārayati // (6) Par.?
atha hotur dvir aṅgulāv anakti // (7) Par.?
jighreṇa bhakṣayitvā // (8) Par.?
caturavāntareḍām avadyati // (9) Par.?
upastṛṇāti // (10) Par.?
dvir ādadhāti // (11) Par.?
abhighārayati // (12) Par.?
samanvārabhante 'dhvaryuś ca yajamānaś ca brahmā cāgnīdhraś ca // (13) Par.?
atha yatra hotur abhijānāti daivyā adhvaryava upahūtā upahūtā manuṣyā iti tad dakṣiṇaṃ puroḍāśaṃ caturdhā kṛtvā barhiṣadaṃ karoti // (14) Par.?
atha yatra hotur abhijānāty upahūto 'yaṃ yajamāna iti tarhi yajamāno hotāram īkṣamāṇo vāyuṃ manasā dhyāyed iti // (15) Par.?
upahūtāyām iḍāyām agnīdha ādadhāti ṣaḍavattam // (16) Par.?
upastṛṇāty ādadhāty abhighārayaty upastṛṇāty ādadhāty abhighārayati // (17) Par.?
prāśnanti // (18) Par.?
mārjayante // (19) Par.?
athāha brahmaṇe prāśitraṃ parihareti // (20) Par.?
pari prāśitraṃ haranti // (21) Par.?
anv apo 'nu vedena brahmabhāgam // (22) Par.?
athānvāhāryaṃ yācati // (23) Par.?
udvāsayanty etaddhavirucchiṣṭam // (24) Par.?
Duration=0.057314872741699 secs.