Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ahīna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16477
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitāṃ sahasratamīm uttareṇāgnīdhraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayed ājighra kalaśaṃ mahi urudhārā payasvati ā tvā viśantv indavaḥ samudram iva sindhavaḥ / (1.1) Par.?
sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti // (1.2) Par.?
prajayaivainaṃ paśubhī rayyā samardhayati prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam // (2) Par.?
atha vai bhavati // (3) Par.?
tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyād iti // (4) Par.?
sa tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhoty ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ / (5.1) Par.?
indraś ca viṣṇo yad apaspṛdhethām tredhā sahasraṃ vi tad airayethām iti // (5.2) Par.?
tredhāvibhaktaṃ vai trirātre sahasram // (6) Par.?
sāhasrīm evaināṃ karoti // (7) Par.?
sahasrasyaivaināṃ mātrāṃ karotīti brāhmaṇam // (8) Par.?
athāsyai rūpāṇi juhoty añjyetāyai svāhā kṛṣṇāyai svāhā śvetāyai svāheti // (9) Par.?
athāsyā upotthāya nāmabhir dakṣiṇaṃ karṇam ājapatīḍe rante 'dite sarasvati priye preyasi mahi viśruti etāni te aghniye nāmāni sukṛtaṃ mā deveṣu brūtād iti // (10) Par.?
devebhya evainam āvedayaty anv enaṃ devā budhyante iti brāhmaṇam // (11) Par.?
Duration=0.028109073638916 secs.