Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ahīna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16488
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajātikāmo vā vyāvṛtkāmo vā paśukāmo vā vāco vāntaṃ parijigāṃsan pañcarātrāya dīkṣate // (1) Par.?
tasyāparimitā dīkṣā dvādaśopasadaḥ // (2) Par.?
tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ // (3) Par.?
sārasvata ayana
sārasvatenāyanenaiṣyanto dvayīr gā upakalpayanta ṛṣabhaikādaśā anyā ṛṣabhaikaśatā anyāḥ // (4) Par.?
teṣām āśvatthī havirdhānaṃ cāgnīdhraṃ ca bhavataḥ // (5) Par.?
taddhi suvargyam // (6) Par.?
cakrīvatī bhavataḥ // (7) Par.?
ulūkhalabudhna eṣāṃ yūpo bhavati // (8) Par.?
te sarasvatyai jaghanyodake dīkṣante // (9) Par.?
teṣām ayam eva trivṛd agniṣṭomaḥ saṃtiṣṭhate // (10) Par.?
tasmin saṃsthite 'bhi yūpaṃ vahanty abhi dhiṣṇiyān haranty agniṣṭhe 'nasi samavaśamayante yad eṣāṃ samavaśamayitavyaṃ bhavati // (11) Par.?
te 'nenaiva pṛṣṭhyena ṣaḍahena pratipadyante // (12) Par.?
aharahaḥ śamyānyāse śamyānyāse yajamānā ākrośanto 'jyānim icchamānā yadā daśa śataṃ kurvanty athaikam utthānam // (13) Par.?
yadā śataṃ sahasraṃ kurvanty athaikam utthānam // (14) Par.?
yadaiṣāṃ pramīyeta yadā vā jīyerann athaikam utthānaṃ plākṣe vā prasravaṇe // (15) Par.?
Duration=0.058257102966309 secs.