Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 16541
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yā divyā āpaḥ payasā saṃbabhūvur yā antarikṣa uta pārthivīr yāḥ / (1.1) Par.?
tāsāṃ tvā sarvāsāṃ rucā abhiṣiñcāmi varcasā // (1.2) Par.?
abhi tvā varcasāsicam divyena payasā saha / (2.1) Par.?
yathāsā rāṣṭravardhanas tathā tvā savitā karat // (2.2) Par.?
indraṃ viśvā avīvṛdhan samudravyacasaṃ giraḥ / (3.1) Par.?
rathītamaṃ rathīnām vājānāṃ satpatiṃ patim // (3.2) Par.?
vasavas tvā purastād abhiṣiñcantu gāyatreṇa chandaseti purastāt // (4.1) Par.?
etā eva tisro 'nudrutya rudrās tvā dakṣiṇato 'bhiṣiñcantu traiṣṭubhena chandaseti dakṣiṇataḥ // (5.1) Par.?
etā eva tisro 'nudrutya ādityās tvā paścād abhiṣiñcantu jāgatena chandaseti paścāt // (6.1) Par.?
etā eva tisro 'nudrutya viśve tvā devā uttarato 'bhiṣiñcantv ānuṣṭubhena chandasety uttarataḥ // (7.1) Par.?
etā eva tisro 'nudrutya bṛhaspatis tvopariṣṭād abhiṣiñcatu pāṅktena chandasety upariṣṭāt // (8.1) Par.?
athāsyora ūrdhvam unmṛjyate aruṇaṃ tvā vṛkam ugraṃ khajaṃkaram iti // (9.1) Par.?
athāsya bāhū anumārṣṭi pra bāhavā sisṛtaṃ jīvase na iti // (10.1) Par.?
athaināv upāvaharatīndrasya te vīryakṛto bāhū upāvaharāmīti // (11.1) Par.?
atrāsmai dhanuḥ prayacchati yadi purastād aprattaṃ bhavati // (12.1) Par.?
samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt // (13.1) Par.?
uttarata etad dhūpāyitaṃ śataṃ tiṣṭhati rathaś ca // (14.1) Par.?
tad abhipraiti abhiprehi vīrayasva ugraś cettā sapatnahā / (15.1) Par.?
ātiṣṭha vṛtrahantamas tubhyaṃ devā adhibravan iti // (15.2) Par.?
atha rathasya pakṣasī saṃmṛśati aṅkau nyaṅkāv abhito rathaṃ yau dhvāntaṃ vātāgram anu saṃcarantau / (16.1) Par.?
dūrehetir indriyāvān patatrī te no 'gnayaḥ paprayaḥ pārayantv iti // (16.2) Par.?
atha ratham upatiṣṭhate namas ta ṛṣe gada iti // (17.1) Par.?
atha raśmīn ādatte evā brahman taved astu tiṣṭhā rathe adhi yad vajrahastaḥ / (18.1) Par.?
ā raśmīn deva yuvase svaśva iti // (18.2) Par.?
ratham ātiṣṭhati ātiṣṭha vṛtrahan ratham ātiṣṭhantaṃ pari anu tvendro madatvindraṃ viśvā avīvṛdhan ity ātaḥ // (19.1) Par.?
atra dhanur adhijyaṃ kurute pari mā senyā ghoṣās tan me 'numatir anumanyatām iti dvābhyām // (20.1) Par.?
athaitac chataṃ triḥ pradakṣiṇaṃ pariyāya puraskṛtyāyāti // (21.1) Par.?
atrāsmai pratyavarohaṇata āsandīṃ nidadhāti // (22.1) Par.?
tāṃ tathā pratyavarohati yathā rājasūye tathā // (23.1) Par.?
Duration=0.10773706436157 secs.