Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13706
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet kāmāya // (1) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (2) Par.?
saṃvatsare kāma āpyate // (3) Par.?
saṃvatsaram evāpat // (4) Par.?
so 'smai kāmam āpnoti yatkāmo bhavati // (5) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet samāntam abhidhrokṣyan // (6) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (7) Par.?
saṃvatsarāya samamyate // (8) Par.?
saṃvatsaram evāptvāvaruṇaṃ kāmam abhidruhyati // (9) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saniṃ praiṣyan // (10) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (11) Par.?
saṃvatsarāya pratigṛhyate // (12) Par.?
saṃvatsaram evāptvā sātāṃ saniṃ vanute // (13) Par.?
sa yadā vanvītāthāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet // (14) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (15) Par.?
saṃvatsaram eṣa prayuṅkte // (16) Par.?
saṃvatsara etasmai vanute // (17) Par.?
tam eva bhāginam akaḥ // (18) Par.?
taṃ vyamauk // (19) Par.?
yaṃ dviṣyāt tasmai dakṣiṇāṃ dadyāt // (20) Par.?
pāśena vā eṣa carati // (21) Par.?
tam evāsmin pratimuñcati // (22) Par.?
ekahāyano gaur dakṣiṇā // (23) Par.?
sa hi saṃvatsarasya pratimā // (24) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped anannam atsyan // (25) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (26) Par.?
saṃvatsarāyaivainad apyadhāt // (27) Par.?
sa yadānannam adyād athāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet // (28) Par.?
yad evādo 'nannam atti tad asmai saṃvatsaraḥ svadayati // (29) Par.?
svaditam evātti // (30) Par.?
sīsaṃ dakṣiṇā kṛṣṇaṃ vā vāsaḥ // (31) Par.?
anannaṃ vai sīsam anannaṃ kṛṣṇam // (32) Par.?
anannenaivānannam apahatyānnādyam ātman dhatte // (33) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃgrāmam abhiprayān // (34) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (35) Par.?
saṃvatsareṇaivainam abhiprayāti // (36) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃgrāmaṃ saṃyatya // (37) Par.?
yataro vai saṃgṛbhāṇayor āyatanavattaro bhavati sa jayati // (38) Par.?
iyaṃ vā agnir vaiśvānaraḥ // (39) Par.?
imām evāyatanam akṛta // (40) Par.?
asyāṃ parākraṃsta // (41) Par.?
jayati saṃgrāmam // (42) Par.?
sa yadā saṃgrāmaṃ jayed athāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet // (43) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (44) Par.?
saṃvatsaram eṣa prayuṅkte // (45) Par.?
saṃvatsara etasmai jayati // (46) Par.?
tam eva bhāginam akaḥ // (47) Par.?
taṃ vyamauk // (48) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ kāmayeta // (49) Par.?
anena rājñemān yavān vrīhīn vādadhīyeti // (50) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (51) Par.?
saṃvatsaro 'nnādyasya pradātā // (52) Par.?
tam eva bhāgadheyenopāsarat // (53) Par.?
so 'smā annādyaṃ prayacchati // (54) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped vāruṇaṃ yavamayaṃ carum // (55) Par.?
āmayāvinaṃ yājayet // (56) Par.?
varuṇagṛhīto vā eṣa ya āmayāvī // (57) Par.?
varuṇād evainaṃ tena muñcati // (58) Par.?
asau vā ādityo 'gnir vaiśvānaraḥ // (59) Par.?
amunā vā enam etan nigṛhītaṃ varuṇo gṛhṇāti // (60) Par.?
tata enaṃ muktvā yāvān evāsyātmā taṃ varuṇān muñcati // (61) Par.?
vāruṇaṃ caruṃ nirvaped yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam // (62) Par.?
bhūtikāmaṃ yājayet // (63) Par.?
varuṇagṛhīto vā eṣa yo bhūtikāmaḥ // (64) Par.?
varuṇād evainaṃ tena muñcati // (65) Par.?
iyāṃś carur bhavati // (66) Par.?
etāvān vā ātmā // (67) Par.?
yāvān evāsyātmā taṃ varuṇāt muktvā // (68) Par.?
asau vā ādityo 'gnir vaiśvānaraḥ // (69) Par.?
amum enam anvārambhayati // (70) Par.?
amuṣyainam ādityasya mātrāṃ gamayati // (71) Par.?
Duration=0.13374090194702 secs.