Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13711
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicarann abhicaryamāṇo vā // (1) Par.?
sarasvatīm apy ājyasya yajet // (2) Par.?
agnir vai sarvā devatāḥ // (3) Par.?
devatābhir evāsya devatāḥ praticarati // (4) Par.?
viṣṇur yajñaḥ // (5) Par.?
yajñena yajñam // (6) Par.?
vāk sarasvatī // (7) Par.?
vācā vācam // (8) Par.?
tad abhicaryābhiprāyukta // (9) Par.?
atho praticaryāty eva prāyukta // (10) Par.?
āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ // (11) Par.?
agnir vai manuṣyāṇāṃ cakṣuṣaḥ pradātā viṣṇur devānām // (12) Par.?
etau vai cakṣuṣaḥ pradātārau // (13) Par.?
tā eva bhāgadheyenopāsarat // (14) Par.?
tā asmai cakṣuḥ prayacchataḥ // (15) Par.?
dhenvā vai ghṛtaṃ payo 'naḍuhas taṇḍulāḥ // (16) Par.?
tan mithunam // (17) Par.?
mithunaṃ cakṣuḥ // (18) Par.?
mithunenaivāsmai mithunaṃ cakṣur janayataḥ // (19) Par.?
payo vai ghṛtam // (20) Par.?
payaś cakṣuḥ // (21) Par.?
payasaivāsmai payaś cakṣur janayataḥ // (22) Par.?
tejo vai ghṛtam // (23) Par.?
tejaś cakṣuḥ // (24) Par.?
tejasaivāsmai tejaś cakṣur janayataḥ // (25) Par.?
hiraṇyaṃ dadāti // (26) Par.?
āyur vai hiraṇyam // (27) Par.?
āyuś cakṣuḥ // (28) Par.?
āyuṣaivāsmā āyuś cakṣur dadhāti // (29) Par.?
śatamānaṃ bhavati // (30) Par.?
śatāyur vai puruṣaḥ śatavīryaḥ // (31) Par.?
āyur eva vīryam āpnoti // (32) Par.?
āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicaryamāṇaḥ // (33) Par.?
agnir vai sarvā devatāḥ // (34) Par.?
viṣṇur yajñaḥ // (35) Par.?
devatāś caiva yajñaṃ cāstṛtyai madhyataḥ praviśati // (36) Par.?
āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet saṃgrāme // (37) Par.?
sarasvatīm apy ājyasya yajet // (38) Par.?
agnir vai sarvā devatāḥ // (39) Par.?
devatābhir evāsya devatāḥ praṇudate // (40) Par.?
viṣṇur yajñaḥ // (41) Par.?
yajñena yajñam // (42) Par.?
vāk sarasvatī // (43) Par.?
vācā vācam // (44) Par.?
yadi manyeta prati purastāc carantīti dve puronuvākye kuryād ekāṃ yājyām // (45) Par.?
samam eva dvābhyāṃ kriyate 'ty ekayā prayuṅkte // (46) Par.?
āgnāvaiṣṇavaṃ prātar aṣṭākapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdine sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇe sārasvataṃ caruṃ bārhaspatyaṃ caruṃ yasya bhrātṛvyaḥ somena yajeta // (47) Par.?
agnir vai sarvā devatāḥ // (48) Par.?
devatābhir evāsya devatā āpnoti // (49) Par.?
viṣṇur yajñaḥ // (50) Par.?
yajñena yajñam // (51) Par.?
vāk sarasvatī // (52) Par.?
vācā vācam // (53) Par.?
brahma bṛhaspatiḥ // (54) Par.?
brahmaṇaivāsya brahmāpnoti // (55) Par.?
kapālaiś chandāṃsi // (56) Par.?
puroḍāśaiḥ savanāni // (57) Par.?
maitrāvaruṇam ekakapālaṃ nirvapet payasyāṃ vā // (58) Par.?
anūbandhyām evaitenāpnoti // (59) Par.?
saiṣādhvarakalpeṣṭiḥ // (60) Par.?
yajñam evaitayāpnoti // (61) Par.?
Duration=0.11908912658691 secs.