Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13910
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya prajñāteṣṭir atipadyeta // (1) Par.?
bahiṣpathaṃ vā eṣa eti yasya prajñāteṣṭir atipadyate // (2) Par.?
agnir vai devānāṃ pathikṛt // (3) Par.?
tam eva bhāgadheyenopāsarat // (4) Par.?
sa enaṃ panthām apinayati // (5) Par.?
anaḍvān dakṣiṇā // (6) Par.?
sa hi panthām apivahati // (7) Par.?
agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset // (8) Par.?
bahu vā eṣa vratam atipādayati ya āhitāgniḥ san pravasati // (9) Par.?
vratye hy ahani striyaṃ vopaiti māṃsaṃ vāśnāti // (10) Par.?
agnir vai devānāṃ vratapatiḥ // (11) Par.?
tam eva bhāgadheyenopāsarat // (12) Par.?
sa enaṃ vratam ālambhayati // (13) Par.?
agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ sann aśru kuryāt // (14) Par.?
ānīto vā eṣa devānāṃ ya āhitāgniḥ // (15) Par.?
tasmād etenāśru na kartavai // (16) Par.?
na hi devā aśru kurvanti // (17) Par.?
agnir vai devānāṃ vratabhṛt // (18) Par.?
agnim etasya vratam agan // (19) Par.?
tasmād evādhivratam ālabhate // (20) Par.?
agnaye yaviṣṭhāyāṣṭākapālaṃ nirvaped abhicaryamāṇaḥ // (21) Par.?
yābhir evainam itaraḥ prayuktibhir abhiprayuṅkte tā asmād yaviṣṭho yoyāva // (22) Par.?
agnaye vājasṛte 'ṣṭākapālaṃ nirvapet saṃgrāme // (23) Par.?
vājaṃ vā eṣa sisīrṣati yaḥ saṃgrāmaṃ jigīṣati // (24) Par.?
agnir vai devānāṃ vājasṛt // (25) Par.?
tam eva bhāgadheyenopāsarat // (26) Par.?
so 'smai vājaṃ dhāvati // (27) Par.?
agnaye 'nīkavate 'ṣṭākapālaṃ nirvapet saṃgrāme // (28) Par.?
yadryag vā agner anīkam eti na tat pratidhṛṣe // (29) Par.?
agnir evāsmā anīkāni jayati // (30) Par.?
viṣṇum apy ājyasya yajet // (31) Par.?
ato vai viṣṇur imāṃl lokān udajayat // (32) Par.?
viṣṇor evojjitim anv imāṃl lokān ujjayati // (33) Par.?
praibhyo lokebhyo bhrātṛvyaṃ nudate // (34) Par.?
agnaye rudravate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta rudrāyāsya paśūn apidadhyām iti // (35) Par.?
agnir vai rudraḥ // (36) Par.?
rudrāyaivāsya paśūn apidadhāti // (37) Par.?
yadi kāmayeta śāmyed ity agnaye surabhimate 'ṣṭākapālaṃ nirvapet // (38) Par.?
eṣā vā agner bheṣajā tanūr yat surabhiḥ // (39) Par.?
bheṣajam evāsmā akaḥ // (40) Par.?
surabhim enam akaḥ // (41) Par.?
śamayaty eva // (42) Par.?
agnaye 'nnavate 'nnādāyānnapataye 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta // (43) Par.?
annavān annādo 'nnapatiḥ syām iti // (44) Par.?
agnir vai devānām annavān annādo 'nnapatiḥ // (45) Par.?
tam eva bhāgadheyenopāsarat // (46) Par.?
sa enam annavantam annādam annapatiṃ karoti // (47) Par.?
Duration=0.081207990646362 secs.