Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14079
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ākūtam agniṃ prayujaṃ svāhā / (1.1) Par.?
mano medhām agniṃ prayujaṃ svāhā / (1.2) Par.?
cittaṃ vijñātam agniṃ prayujaṃ svāhā / (1.3) Par.?
vāco vidhṛtam agniṃ prayujaṃ svāhā / (1.4) Par.?
prajāpataye manave svāhā / (1.5) Par.?
agnaye vaiśvānarāya svāhā / (1.6) Par.?
viśvo devasya netur marto vurīta sakhyam / (1.7) Par.?
viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase // (1.8) Par.?
svāhā / (2.1) Par.?
mā su bhitthā mā su riṣo dṛṃhasva vīrayasva su / (2.2) Par.?
amba dhṛṣṇu vīrayasvāgniś cedaṃ kariṣyathaḥ // (2.3) Par.?
dṛṃhasva devi pṛthivi svastaye āsurī māyā svadhayā kṛtāsi / (3.1) Par.?
juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin // (3.2) Par.?
drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ / (4.1) Par.?
sahasas putro adbhutaḥ // (4.2) Par.?
parasyā adhi saṃvato 'varaṃ abhyātara / (5.1) Par.?
yatrāham asmi taṃ ava // (5.2) Par.?
paramasyāḥ parāvato rohidaśva ihāgahi / (6.1) Par.?
purīṣyaḥ purupriyo agne tvaṃ tarā mṛdhaḥ // (6.2) Par.?
yad agne yāni kāni cā te dārūṇi dadhmasi / (7.1) Par.?
sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya // (7.2) Par.?
yad atty upajihvikā yad vamro atisarpati / (8.1) Par.?
sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya // (8.2) Par.?
rātrīṃ rātrīm aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai / (9.1) Par.?
rāyaspoṣeṇa sam iṣā madanto 'gne mā te prativeśā riṣāma // (9.2) Par.?
nābhā pṛthivyāḥ samidhāno agniṃ rāyaspoṣāya bṛhate havāmahe / (10.1) Par.?
iraṃmadaṃ bṛhadukthaṃ yajatraṃ jetāram agniṃ pṛtanāsu sāsahim // (10.2) Par.?
yāḥ senā abhītvarīr āvyādhinīr ugaṇā uta / (11.1) Par.?
ye stenā ye ca taskarās tāṃs te agne apidadhāmy āsye // (11.2) Par.?
ye janeṣu malimlavaḥ stenāsas taskarā vane / (12.1) Par.?
ye kakṣeṣv aghāyavas tāṃs te dadhāmi jambhayoḥ // (12.2) Par.?
daṃṣṭrābhyāṃ malimlūn agne jambhābhyāṃ taskaraṃ uta / (13.1) Par.?
hanubhyāṃ stenān bhagavas tāṃs tvaṃ khāda sukhāditam // (13.2) Par.?
yo asmabhyam arātīyād yaś ca no dveṣate janaḥ / (14.1) Par.?
nindād yo asmān dipsāc ca sarvāṃs tān mṛsmṛsākuru // (14.2) Par.?
ud eṣāṃ bāhūn atiram ud varco atho balam / (15.1) Par.?
kṣiṇomi brahmaṇāmitrān unnayāmi svān aham // (15.2) Par.?
saṃśitaṃ me brahma saṃśitaṃ vīryaṃ balam / (16.1) Par.?
saṃśitaṃ kṣatraṃ me jiṣṇu yasyāham asmi purohitaḥ // (16.2) Par.?
brahma kṣatraṃ sayujā na vyathete brahmāha kṣatraṃ jinvati kṣatriyasya / (17.1) Par.?
kṣatraṃ brahma jinvati brāhmaṇasya yat samīcī kṛṇuto vīryāṇi // (17.2) Par.?
Duration=0.063925981521606 secs.