Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14090
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne yukṣvā hi ye tavāśvāso deva sādhavaḥ / (1.1) Par.?
araṃ vahanty āśavaḥ // (1.2) Par.?
yukṣvā hi devahūtamān aśvān agne rathīr iva / (2.1) Par.?
ni hotā pūrvyaḥ sadaḥ // (2.2) Par.?
sam it sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ / (3.1) Par.?
ghṛtasya dhārā abhicākaśīmi hiraṇyayo vetaso madhye agneḥ // (3.2) Par.?
ṛce tvā / (4.1) Par.?
ruce tvā / (4.2) Par.?
bhāse tvā / (4.3) Par.?
jyotiṣe tvā / (4.4) Par.?
abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca / (4.5) Par.?
agnis tejasā tejasvān / (4.6) Par.?
rukmo varcasā varcasvān / (4.7) Par.?
sahasradā asi / (4.8) Par.?
sahasrāya tvā / (4.9) Par.?
ādityaṃ garbhaṃ payasā samaṅgdhi sahasrasya pratimāṃ viśvarūpam / (4.10) Par.?
parivṛṅgdhi harasā mābhiśocīḥ śatāyuṣaṃ kṛṇuhi cīyamānaḥ // (4.11) Par.?
vātasya jūtiṃ varuṇasya nābhim aśvaṃ jajñānaṃ salilasya madhye / (5.1) Par.?
śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman // (5.2) Par.?
ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ / (6.1) Par.?
sa parvabhir ṛtuśaḥ kalpamāno gāṃ mā hiṃsīr aditiṃ virājam // (6.2) Par.?
tvaṣṭur varutrīṃ varuṇasya nābhim aviṃ jajñānāṃ rajasaḥ parasmāt / (7.1) Par.?
mahīṃ sāhasrīm asurasya māyām agne mā hiṃsīḥ parame vyoman // (7.2) Par.?
yo agnir agnes tapaso 'dhi jātaḥ śokāt pṛthivyā uta vā divas pari / (8.1) Par.?
ya imāḥ prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu // (8.2) Par.?
imaṃ mā hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamānaḥ / (9.1) Par.?
mayum āraṇyam anu te diśāmi / (9.2) Par.?
tena cinvānas tanvaṃ niṣīda / (9.3) Par.?
mayuṃ te śug ṛcchatu / (9.4) Par.?
yaṃ dviṣmas taṃ te śug ṛcchatu / (9.5) Par.?
imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu / (9.6) Par.?
gauram āraṇyam anu te diśāmi / (9.7) Par.?
tena cinvānas tanvaṃ niṣīda / (9.8) Par.?
gauraṃ te śug ṛcchatu / (9.9) Par.?
yaṃ dviṣmas taṃ te śug ṛcchatu / (9.10) Par.?
imaṃ sāhasraṃ śatadhāram utsaṃ vyacyamānaṃ salilasya madhye / (9.11) Par.?
ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman / (9.12) Par.?
gavayam āraṇyam anu te diśāmi / (9.13) Par.?
tena cinvānas tanvaṃ niṣīda / (9.14) Par.?
gavayaṃ te śug ṛcchatu / (9.15) Par.?
yaṃ dviṣmas taṃ te śug ṛcchatu / (9.16) Par.?
imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām / (9.17) Par.?
tvaṣṭur devānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman // (9.18) Par.?
meṣam āraṇyam anu te diśāmi / (10.1) Par.?
tena cinvānas tanvaṃ niṣīda / (10.2) Par.?
meṣaṃ te śug ṛcchatu / (10.3) Par.?
yaṃ dviṣmas taṃ te śug ṛcchatu / (10.4) Par.?
ajo hy agner ajaniṣṭa śokāt / (10.5) Par.?
so apaśyaj janitāram agre / (10.6) Par.?
tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ / (10.7) Par.?
śarabham āraṇyam anu te diśāmi / (10.8) Par.?
tena cinvānas tanvaṃ niṣīda / (10.9) Par.?
śarabhaṃ te śug ṛcchatu / (10.10) Par.?
yaṃ dviṣmas taṃ te śug ṛcchatu // (10.11) Par.?
Duration=0.32364392280579 secs.