Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14405
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samudro 'si nabhasvān ārdradānuḥ / (1.1) Par.?
śaṃbhūr mayobhūr abhi mā vāhi svāhā / (1.2) Par.?
avasyur asi duvasvān / (1.3) Par.?
śaṃbhūr mayobhūr abhi mā vāhi svāhā / (1.4) Par.?
māruto 'si marutāṃ gaṇaḥ / (1.5) Par.?
śaṃbhūr mayobhūr abhi mā vāhi svāhā / (1.6) Par.?
sajūr abdā āyavabhiḥ / (1.7) Par.?
sajūr uṣā āruṇībhiḥ / (1.8) Par.?
sajoṣā aśvinā daṃsobhiḥ / (1.9) Par.?
sajūḥ sūrā etaśena / (1.10) Par.?
sajūr vaiśvānara iḍayā ghṛtena svāhā / (1.11) Par.?
agniṃ yunajmi śavasā ghṛtena divyaṃ suparṇaṃ vayasaṃ bṛhantam / (1.12) Par.?
tena vayaṃ patema bradhnasya viṣṭapaṃ svo ruhāṇā adhi nāka uttame // (1.13) Par.?
imau te pakṣā ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy agne / (2.1) Par.?
tābhyāṃ vayaṃ patema sukṛtām u lokaṃ yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ // (2.2) Par.?
indur dakṣaḥ śyena ṛtāvā hiraṇyapakṣaḥ śakuno bhuraṇyuḥ / (3.1) Par.?
mahānt sadhasthe dhruva ā niṣattaḥ / (3.2) Par.?
namas te astu / (3.3) Par.?
mā mā hiṃsīḥ / (3.4) Par.?
divo mūrdhāsi nābhiḥ pṛthivyā ūrg apām oṣadhīnām / (3.5) Par.?
viśvāyuḥ śarma saprathā namas pathe viśvasya mūrdhann adhitiṣṭhasi śritaḥ // (3.6) Par.?
samudre te hṛdayam antar āyur apo dattodadhiṃ bhinta / (4.1) Par.?
divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata // (4.2) Par.?
vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni / (5.1) Par.?
dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu // (5.2) Par.?
iṣṭo yajño bhṛgubhir draviṇodā yatibhir āśīrdā vasubhiḥ / (6.1) Par.?
iṣṭo agnir āhutaḥ pipartu na iṣṭaṃ haviḥ / (6.2) Par.?
svagedaṃ devebhyo namaḥ // (6.3) Par.?
Duration=0.05390477180481 secs.