Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14408
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ūrdhvā asya samidho bhavanty ūrdhvā śukrā śocīṃṣy agneḥ / (1.1) Par.?
dyumattamā supratīkasya sūnoḥ // (1.2) Par.?
tanūnapād asuro viśvavedā devo devebhyo devayānān / (2.1) Par.?
patho anaktu madhvā ghṛtena / (2.2) Par.?
madhvā yajñaṃ nakṣati prīṇānaḥ // (2.3) Par.?
narāśaṃso agniḥ sukṛd devaḥ savitā viśvavāraḥ / (3.1) Par.?
acchāyam eti śavasā ghṛtena // (3.2) Par.?
īḍāno vahnir namasāgniṃ sruco adhvareṣu prayatsu / (4.1) Par.?
sa yakṣad asya mahimānam agneḥ // (4.2) Par.?
sa īṃ mandrā suprayasā starīman / (5.1) Par.?
barhiṣo mitramahāḥ / (5.2) Par.?
vasuś cetiṣṭho vasudhātamaś ca // (5.3) Par.?
dvāro devīr anv asya viśvā vratā dadante agneḥ / (6.1) Par.?
uruvyacaso dhāmnā patyamānāḥ // (6.2) Par.?
te asya yoṣaṇe divye na yonā uṣāsānaktā / (7.1) Par.?
imaṃ yajñam avatām adhvaraṃ naḥ // (7.2) Par.?
daivyā hotārā ūrdhvam imam adhvaraṃ no 'gner jihvābhigṛṇītam / (8.1) Par.?
kṛṇutaṃ naḥ sviṣṭam // (8.2) Par.?
tisro devīr barhir edaṃ syonam iḍā sarasvatī mahī / (9.1) Par.?
bhāratī gṛṇānā // (9.2) Par.?
tan nas turīpam adbhutaṃ purukṣu tvaṣṭaḥ suvīryam / (10.1) Par.?
rāyaspoṣaṃ viṣya nābhim asme // (10.2) Par.?
vanaspate 'vasṛjā rarāṇas tmanā devebhyaḥ / (11.1) Par.?
agnir havyaṃ śamitā sūdayāti // (11.2) Par.?
agne svāhā kṛṇuhi jātavedā indrāya devebhyaḥ / (12.1) Par.?
viśve devā havir idaṃ juṣantām // (12.2) Par.?
Duration=0.044052124023438 secs.