Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12242
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sīsena tantraṃ manasā manīṣiṇa ūrṇāsūtreṇa kavayo vayanti / (1.1) Par.?
aśvinā yajñaṃ savitā sarasvatīndrasya rūpaṃ varuṇo bhiṣajyan // (1.2) Par.?
tad asya rūpam amṛtaṃ śacībhis tisro dadhur devatāḥ saṃrarāṇāḥ / (2.1) Par.?
lomāni śaṣpair bahudhā na tokmabhis tvag asya māṃsam abhavan na lājāḥ // (2.2) Par.?
tad aśvinā bhiṣajā rudravartanī sarasvatī vayati peśo antaram / (3.1) Par.?
asthi majjānaṃ māsaraṃ kārotareṇa dadhato gavāṃ tvaci // (3.2) Par.?
sarasvatī manasā peśalaṃ vasu nāsatyābhyāṃ vayati darśataṃ vapuḥ / (4.1) Par.?
rasaṃ parisruto na rohitaṃ nagnahur dhīras tasaraṃ na vema // (4.2) Par.?
payasaḥ śukram amṛtaṃ janitraṃ surāyā mūtrājjanayanta retaḥ / (5.1) Par.?
apāmatiṃ durmatiṃ bādhamānā ūvadhyaṃ vātāt sabvaṃ tad ārāt // (5.2) Par.?
indraḥ sutrāmā hṛdayena satyaṃ puroḍāśena savitā jajāna / (6.1) Par.?
yakṛt klomānaṃ varuṇo bhiṣajyan matasne vāyavyair na mināti pittam // (6.2) Par.?
āntrāṇi sthālīr madhu pinvamānā gudāḥ pātrāṇi sudughā na dhenuḥ / (7.1) Par.?
śyenasya pattraṃ na plīhā śacībhir āsandī nābhir udaraṃ na mātā // (7.2) Par.?
kumbho vaniṣṭhur janitā śacībhir yasminn agre yonyāṃ garbho antaḥ / (8.1) Par.?
plāśir vyaktaḥ śatadhārā utso duhe na kumbhī svadhāṃ pitṛbhyaḥ // (8.2) Par.?
mukhaṃ sadasya śirā it satena jihvā pavitram aśvināsant sarasvatī / (9.1) Par.?
capyaṃ na pāyur bhiṣag asya vālo vastir na śepo harasā tarasvī // (9.2) Par.?
aśvibhyāṃ cakṣur amṛtaṃ grahābhyāṃ chāgena tejo haviṣā ghṛtena / (10.1) Par.?
pakṣmāṇi godhūmaiḥ kuvalair utāni peśo na śukram asitaṃ vasāte // (10.2) Par.?
avir na meṣo nasi vīryāya prāṇasya panthā amṛtaṃ grahābhyām / (11.1) Par.?
sarasvaty upavākair vyānaṃ nasyāni barhir badarair jajāna // (11.2) Par.?
indrasya rūpam ṛṣabho balāya karṇābhyāṃ śrotram amṛtaṃ grahābhyām / (12.1) Par.?
yavair na barhir bhruvi kesarāṇi karkandhu jajñe madhu sāraghaṃ mukhe // (12.2) Par.?
ātmann upasthe na vṛkasya loma mukhe śmaśrūṇi na vyāghraloma / (13.1) Par.?
keśā na śīrṣan yaśase śriyai śikhā siṃhasya loma tviṣir indriyāṇi // (13.2) Par.?
aṅgair ātmānaṃ bhiṣajā tad aśvinātmānam aṅgaiḥ samadhāt sarasvatī / (14.1) Par.?
indrasya rūpaṃ śatamānam āyuḥ śukraṃ na jyotir amṛtaṃ dadhānā // (14.2) Par.?
sarasvatī yonyāṃ garbham antar aśvibhyāṃ patnī sukṛtaṃ bibharti / (15.1) Par.?
apāṃ rasena varuṇo na sāmnendraṃ śriyai janayann apsu rājā // (15.2) Par.?
tejaḥ paśūnāṃ havir indriyāvat parisrutā payasā sāraghaṃ madhu / (16.1) Par.?
aśvibhyāṃ dugdhaṃ bhiṣajā sarasvatī sutāsutābhyām amṛtaḥ somā induḥ // (16.2) Par.?
Duration=0.063972949981689 secs.