Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14438
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ saumikāni vyākhyāsyāmaḥ // (1) Par.?
havirdhāne cet prapateyātāṃ purā bahiṣpavamānād adhvaryur dakṣiṇam udgṛhṇīyāt // (2) Par.?
pratiprasthātopastabhnuyāt // (3) Par.?
pratiprasthātottaram udgṛhṇīyāt // (4) Par.?
adhvaryur upastabhnuyād yathāprakṛti stambhānopamānau / (5.1) Par.?
sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema / (5.2) Par.?
ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni // (5.3) Par.?
śiro yajñasya pratidhīyatām amṛtaṃ devatāmayaṃ // (6) Par.?
vaiṣṇavyāḥ // (7) Par.?
kriyatāṃ śira āśvinyāḥ pratihrīyatāṃ amṛtāṁ dyubhir aktubhiḥ paripātam asmān ariṣṭebhir aśvinā saubhagebhiḥ / (8.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity āgnīdhrīye juhuyāt // (8.2) Par.?
audumbarīṃ ced apahareyur yām eva kāṃcit pracchidyāvadadhyād adhvaryur udgātā yajamānaḥ // (9) Par.?
ūrg asy ūrjaṃ mayi dhehi / (10.1) Par.?
śriyāṃ tiṣṭha pratiṣṭhitā / (10.2) Par.?
divaṃ stabdhvāntarikṣaṃ ca pṛthivyāṃ ca dṛḍhā bhaveti // (10.3) Par.?
dhartri dharitri janitri yamitrīti brahmā // (11) Par.?
antaḥsadaso bahiṣpavamānena stūyuḥ // (12) Par.?
dīkṣitasya gārhapatyo 'nte gārhapatyo 'nugacchet / (13.1) Par.?
agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam / (13.2) Par.?
dūredṛśaṃ gṛhapatim atharyum iti mathitvāvadadhyāt // (13.3) Par.?
āśv anupraṇītaś ced anugacched etayaiva mathitvāvadadhyāt // (14) Par.?
agnayaś cen mithaḥ saṃsṛjyerann agnināgniḥ saṃsṛjyata ity ete japet // (15) Par.?
śālāmukhīyaś ced anugacched gārhapatyāt praṇīya bhadraṃ karṇebhir iti catasro japet // (16) Par.?
bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrāḥ / (17.1) Par.?
sthirair aṅgais tuṣṭuvāṃsas tanūbhir vyaśema devahitaṃ yad āyuḥ // (17.2) Par.?
svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ / (18.1) Par.?
svasti nas tārkṣyo 'riṣṭanemiḥ svasti no bṛhaspatir dadhātu // (18.2) Par.?
pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣu jagmayaḥ / (19.1) Par.?
agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha // (19.2) Par.?
śatam in nu śarado anti devā yatra naś cakrā jarasaṃ tanūnāṃ / (20.1) Par.?
putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ / (20.2) Par.?
iti // (20.3) Par.?
preddho agna iti catasṛbhir juhuyāt // (21) Par.?
preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha / (22.1) Par.?
tvāṃ śaśvanta upa yanti vājāḥ // (22.2) Par.?
sapta te agne samidhaḥ sapta jihvāḥ saptarṣayaḥ sapta dhāma priyāṇi / (23.1) Par.?
sapta hotrāḥ saptadhā tvā yajanti sapta yonīr āpṛṇasva ghṛtena svāhā // (23.2) Par.?
yan me manasaś chidraṃ yad vāco yac ca me hṛdaḥ / (24.1) Par.?
ayaṃ devo bṛhaspatiḥ saṃ tat siñcatu rādhasā // (24.2) Par.?
mamāgne varca iti // (25) Par.?
ekāgnidhrīyaś ced anugacched gārhapatyāt praṇīya mamāgne varca iti ṣaḍbhir juhuyāt // (26) Par.?
auttaravedikaś ced anugacchec chālāmukhīyāt praṇīyemo agna iti trayodaśabhir juhuyāt // (27) Par.?
imo agne vītatamāni havyājasro vakṣi devatātim acchā prati na īṃ surabhīṇi vyantu // (28) Par.?
sapta te agne samidhaḥ / (29.1) Par.?
yan me manasaś chidraṃ / (29.2) Par.?
mamāgne varca iti juhuyāt // (29.3) Par.?
paśuśrapaṇaś ced anugacched auttaravedikāt praṇīya tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ hutvā // (30) Par.?
yady ukhyo 'nugacchet punaḥ punaḥ prajvālya // (31) Par.?
Duration=0.085920095443726 secs.