Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): alms, bhikṣā, begging, bhikṣu, bhikṣā, brahmacarya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12064
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahma ha vai prajā mṛtyave samprāyacchat // (1) Par.?
brahmacāriṇam eva na sampradadau // (2) Par.?
sa hovācāśyām asminn iti // (3) Par.?
kim iti // (4) Par.?
yāṃ rātrīṃ samidham anāhṛtya vaset tām āyuṣo 'varundhīyeti // (5) Par.?
tasmād brahmacāry aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret // (6) Par.?
nopary upasādayed atha pratiṣṭhāpayet // (7) Par.?
yad upary upasādayej jīmūtavarṣī tad ahaḥ parjanyo bhavati // (8) Par.?
te devā abruvan brāhmaṇo vā ayaṃ brahmacaryaṃ cariṣyati // (9) Par.?
brūtāsmai bhikṣā iti gṛhapatir brūta bahucārī gṛhapatnyā iti // (10) Par.?
kim asyā vṛñjītādadatyā iti // (11) Par.?
iṣṭāpūrtasukṛtadraviṇam avarundhyād iti // (12) Par.?
tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī mā māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti // (13) Par.?
saptamīṃ nātinayet saptamīm atinayan na brahmacārī bhavati // (14) Par.?
samidbhaikṣe saptarātram acaritavān brahmacārī punarupaneyo bhavati // (15) Par.?
Duration=0.051512002944946 secs.