Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni sāṃtapana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12118
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atharvāṇaś ca ha vā aṅgirasaś ca bhṛgucakṣuṣī tad brahmābhivyapaśyan // (1) Par.?
tadajānan vayaṃ vā idaṃ sarvaṃ yad bhṛgvaṅgirasa iti // (2) Par.?
te devā brāhmyaṃ havir yat sāṃtapane 'gnāv ajuhavuḥ // (3) Par.?
etad vai brāhmyaṃ havir yat sāṃtapane 'gnau hūyate // (4) Par.?
eṣa ha vai sāṃtapano 'gnir yad brāhmaṇaḥ // (5) Par.?
tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇāḥ // (6) Par.?
tena sunvanty ṛṣayo 'ntata striyaḥ kevala ātmany avārundhata bāhyā ubhayena sunvanti // (7) Par.?
yad vai yajñe brāhmyaṃ havir na nirupyetānṛjavaḥ prājāpatyahaviṣo manuṣyā jāyeran // (8) Par.?
asau yāṃllokāñchṛṇviti pitā hy eṣa āhavanīyasya gārhapatyasya dakṣiṇāgner yo 'gnihotraṃ juhotīti // (9) Par.?
devāḥ priye dhāmani madanti // (10) Par.?
teṣām eṣo 'gniḥ sāṃtapanaḥ śreṣṭho bhavati // (11) Par.?
etasya vāci tṛptāyām agnis tṛpyati // (12) Par.?
prāṇe tṛpte vāyus tṛpyati // (13) Par.?
cakṣuṣi tṛpta ādityas tṛpyati // (14) Par.?
manasi tṛpte candramās tṛpyati // (15) Par.?
śrotre tṛpte diśaś cāntardeśāś ca tṛpyanti // (16) Par.?
sneheṣu tṛpteṣv āpas tṛpyanti // (17) Par.?
lomeṣu tṛpteṣv oṣadhivanaspatayas tṛpyanti // (18) Par.?
śarīre tṛpte pṛthivī tṛpyati // (19) Par.?
evam eṣo 'gniḥ sāṃtapanaḥ śreṣṭhas tṛptaḥ sarvāṃs tṛptāṃs tarpayatīti brāhmaṇam // (20) Par.?
Duration=0.057295083999634 secs.