Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12184
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa hovāca raudraṃ me gavīḍāyām // (1) Par.?
mānavyam upahūtāyām // (2) Par.?
vāyavyam upasṛṣṭāyām // (3) Par.?
vairājaṃ vatsam unnīyamānam // (4) Par.?
jāgatam unnītam // (5) Par.?
āśvinaṃ duhyamānam // (6) Par.?
saumyaṃ dugdham // (7) Par.?
bārhaspatyaṃ prakramyamāṇam // (8) Par.?
dyāvāpṛthivyaṃ hriyamāṇam // (9) Par.?
āgneyam adhiśrīyamāṇam // (10) Par.?
vaiśvānarīyam adhiśritam // (11) Par.?
vaiṣṇavam abhyavajvālyamānam // (12) Par.?
mārutam abhyavajvālitam // (13) Par.?
pauṣṇaṃ samudvāntam // (14) Par.?
vāruṇaṃ viṣyaṇṇam // (15) Par.?
sārasvatam adbhiḥ pratyānītam // (16) Par.?
tvāṣṭram udvāsyamānam // (17) Par.?
dhātram udvāsitam // (18) Par.?
vaiśvadevam unnīyamānam // (19) Par.?
sāvitram unnītam // (20) Par.?
bārhaspatyaṃ prakramyamāṇam // (21) Par.?
dyāvāpṛthivyaṃ hriyamāṇam // (22) Par.?
aindram upasādyamānam // (23) Par.?
balāyopasannam // (24) Par.?
āgneyī samit // (25) Par.?
yāṃ prathamām āhutim ahauṣaṃ mām eva tat svarge loke 'dhām // (26) Par.?
yad gārhapatyam avekṣiṣam asya lokasya saṃtatyai // (27) Par.?
prājāpatyottarāhutiḥ // (28) Par.?
tasmāt pūrṇatarā manasaiva sā // (29) Par.?
yaddhutvā srucaṃ trir udañcam udanaiṣaṃ rudrāṃs tenāpraiṣam // (30) Par.?
yad barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣam oṣadhivanaspatīṃs tenāpraiṣam // (31) Par.?
yad dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣaṃ pitṝṃs tenāpraiṣam // (32) Par.?
yat prathamaṃ prāśiṣaṃ prāṇāṃs tenāpraiṣam // (33) Par.?
yad dvitīyaṃ garbhāṃs tena // (34) Par.?
tasmād anaśnanto garbhā jīvanti // (35) Par.?
yad antataḥ sarvam eva prāśiṣaṃ viśvān devāṃs tenāpraiṣam // (36) Par.?
yad aprakṣālitayodakaṃ srucā nyanaiṣaṃ sarpetarajanāṃs tenāpraiṣam // (37) Par.?
yat prakṣālitayā sarpapuṇyajanāṃs tena // (38) Par.?
yad apareṇāhavanīyam udakaṃ srucā nyanaiṣaṃ gandharvāpsarasas tenāpraiṣam // (39) Par.?
yat sruvaṃ srucaṃ ca pratyatāpsaṃ saptarṣīṃs tenāpraiṣam // (40) Par.?
yad rātrau srugdaṇḍam avāmārkṣaṃ ye rātrau saṃviśanti dakṣiṇāṃs tān udanaiṣam // (41) Par.?
yat prātar udamārkṣaṃ ye prātaḥ pravrajanti dakṣiṇāṃs tānudanaiṣam iti brāhmaṇam // (42) Par.?
Duration=0.069869995117188 secs.