Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sākamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13556
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yad aparāhṇe pitṛyajñena caranty aparāhṇabhājo vai pitaraḥ // (1) Par.?
tasmād aparāhṇe pitṛyajñena caranti // (2) Par.?
tad āhur yad aparapakṣabhājo vai pitaraḥ kasmād enān pūrvapakṣe yajantīti // (3) Par.?
devā vā ete pitaraḥ // (4) Par.?
tasmād enān pūrvapakṣe yajantīti // (5) Par.?
atha yad ekāṃ sāmidhenīṃ trir anvāha sakṛd u ha vai pitaraḥ // (6) Par.?
tasmād ekāṃ sāmidhenīṃ trir anvāha // (7) Par.?
atha yad yajamānasyārṣeyaṃ nāha ned yajamānaṃ pravṛṇajānīti // (8) Par.?
atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati // (9) Par.?
na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadanta āvāhayed iti tv eva sthitam // (10) Par.?
agner hy eṣa mahimā bhavati // (11) Par.?
oṃ svadhety āśrāvayati // (12) Par.?
astu svadheti pratyāśrāvayati // (13) Par.?
svadhākāro hi pitṝṇām // (14) Par.?
atha yat prayājānuyājebhyo barhiṣmantāv uddharati prajā vai barhir net prajāṃ pitṛṣu dadhānīti // (15) Par.?
te vai ṣaṭ sampadyante // (16) Par.?
ṣaḍ vā ṛtavaḥ // (17) Par.?
ṛtavaḥ pitaraḥ // (18) Par.?
pitṝṇām āptyai // (19) Par.?
Duration=0.083805084228516 secs.