Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṛtuyāja, seasonal cups

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13744
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇā vā ṛtuyājāḥ // (1) Par.?
tad yad ṛtuyājaiś caranti prāṇān eva tad yajamāne dadhati // (2) Par.?
ṣaḍ ṛtuneti yajanti // (3) Par.?
prāṇam eva tad yajamāne dadhati // (4) Par.?
catvāra ṛtubhir iti yajanti // (5) Par.?
apānam eva tad yajamāne dadhati // (6) Par.?
dvir ṛtunety upariṣṭāt // (7) Par.?
vyānam eva tad yajamāne dadhati // (8) Par.?
sa cāsu saṃbhṛtas tredhā vihṛtaḥ prāṇo 'pāno vyāna iti // (9) Par.?
tato 'nyatra guṇitaḥ // (10) Par.?
tathā ha yajamānaḥ sarvam āyur ety asmiṃlloka ārdhnoti // (11) Par.?
āpnoty amṛtatvam akṣitaṃ svarge loke // (12) Par.?
te vā ete prāṇā eva yad ṛtuyājāḥ // (13) Par.?
tasmād anavānaṃ tato yajanti // (14) Par.?
prāṇānāṃ saṃtatyai // (15) Par.?
saṃtatā iva hīme prāṇāḥ // (16) Par.?
atho ṛtavo vā ṛtuyājāḥ // (17) Par.?
saṃsthānuvaṣaṭkāraḥ // (18) Par.?
yo 'trānuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet // (19) Par.?
yas taṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duḥṣamaṃ bhaviṣyatīti śaśvat tathā syāt // (20) Par.?
Duration=0.097862005233765 secs.