Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āptoryāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16093
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'ptoryāmā // (1) Par.?
prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata // (2) Par.?
tāḥ sṛṣṭāḥ parācya evāsan // (3) Par.?
nopāvartanta // (4) Par.?
tā ekena stomenopāgṛhṇāt // (5) Par.?
tā atyaricyanta // (6) Par.?
tā dvābhyām // (7) Par.?
tāḥ sarvaiḥ // (8) Par.?
tasmāt sarvastomaḥ // (9) Par.?
tā ekena pṛṣṭhenopāgṛhṇāt // (10) Par.?
tā atyaricyanta // (11) Par.?
tā dvābhyām // (12) Par.?
tāḥ sarvaiḥ // (13) Par.?
tasmāt sarvapṛṣṭhaḥ // (14) Par.?
tā atiriktokthe vāravantīyenāvārayan // (15) Par.?
tasmād eṣo 'tiriktokthavān bhavati // (16) Par.?
tasmād vāravantīyam // (17) Par.?
tā yad āptvāyacchad ato vā aptoryāmā // (18) Par.?
atho prajā vā aptur ity āhuḥ // (19) Par.?
prajānāṃ yamana iti haivaitad uktaṃ tā barhiḥ prajā aśnāyeran // (20) Par.?
tarhi haitena yajate // (21) Par.?
sa eṣo 'ṣṭāpṛṣṭho bhavati // (22) Par.?
tad yathānyasmin yajñe viśvajitaḥ pṛṣṭham anusaṃcaraṃ bhavati katham etad evam atreti // (23) Par.?
pitaiṣa yajñānām // (24) Par.?
tad yathā śreṣṭhini saṃvaśeyur api vidviṣāṇā evam evaitacchreṣṭhino vaśeyānnam annasyānucaryāya kṣamante // (25) Par.?
Duration=0.084050893783569 secs.