Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyupasthāna, pratyavarohaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16045
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sagṛhaḥ prayāsyan vāstoṣpatīyaṃ juhoti // (1.1) Par.?
ahute yāneṣu bhaṇḍāny āropayanti // (2.1) Par.?
na hīnam anvāhareyuḥ // (3.1) Par.?
yady anovāhyaṃ syāt pūrvaṃ taṃ pravaheyur apa voddhareyuḥ // (4.1) Par.?
yatra saṃhitā rātrīr vaset pañca sapta nava daśa vā tat prayāsyañ juhuyāt // (5.1) Par.?
navarātravastau vā punar etyaikām uṣitvā prayāsyañ juhuyāt // (6.1) Par.?
dakṣiṇo yukto bhavati savyo 'yuktaḥ / (7.1) Par.?
api vāgniṣṭhasya dakṣiṇo yuktaḥ savyasya yoktraṃ parihṛtam / (7.2) Par.?
sarveṣu vā yukteṣu // (7.3) Par.?
vāstoṣpata ity anudrutyottarayā gārhapatye hutvāvakṣāṇāni saṃprakṣāpya pṛthag araṇīṣv agnīn samāropayate ye dhāryante // (8.1) Par.?
upary agnāv araṇī dhārayañ japaty ayaṃ te yonir ṛtviya iti // (9.1) Par.?
api vā yajamāna evātman samāropayate // (10.1) Par.?
yā te agne yajñiyā tanūs tayehy ārohātmātmānam acchā vasūni kṛṇvann asme naryā purūṇi / (11.1) Par.?
yajño bhūtvā yajñam āsīda svāṃ yoniṃ jātavedo bhuva ājāyamānaḥ sa kṣaya ehīti hastaṃ pratāpya mukhāyāharate // (11.2) Par.?
vāsa upāvaroha jātavedaḥ punas tvaṃ devebhyo havyaṃ vaha naḥ prajānan / (12.1) Par.?
āyuḥ prajāṃ rayim asmāsu dhehy ajasro dīdihi no duroṇa iti laukike 'gnāv upāvarohayati // (12.2) Par.?
araṇyor vopāvarohya manthet // (13.1) Par.?
yad araṇyoḥ samārūḍhaḥ syān nirvartamāna etaṃ mantraṃ japet // (14.1) Par.?
Duration=0.03519606590271 secs.