Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15619
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti / (1.1) Par.?
bhūr iti caitayā vyāhṛtyā // (1.2) Par.?
cittiṃ juhomīti svayamātṛṇṇāyāṃ hutvānuprāṇiti // (2.1) Par.?
avidvān brāhmaṇo varaṃ dadāty ekaṃ dvau trīn vā // (3.1) Par.?
āsīnaḥ prathamāṃ svayamātṛṇṇām upadadhāti / (4.1) Par.?
ūrdhvajñur dvitīyām / (4.2) Par.?
tiṣṭhaṃs tṛtīyām // (4.3) Par.?
svayamātṛṇṇāyāṃ sāma gāyeti saṃpreṣyati // (5.1) Par.?
evaṃ dvitīyāṃ tṛtīyāṃ copadhāya saṃpreṣyati // (6.1) Par.?
yadi manyeta yajamānaḥ pūrvo mātikrānto bhrātṛvya iti pratho 'sīty upahitāṃ prācīm udūhet / (7.1) Par.?
yadi vāparaḥ pṛthivy asīti pratīcīm / (7.2) Par.?
sadṛṅ yadi bhūr asi bhuvanam asīti vicālayet // (7.3) Par.?
tejo 'si tejo me yaccheti hiraṇyeṣṭakām // (8.1) Par.?
pṛthivy udapuram anneneti maṇḍaleṣṭakām // (9.1) Par.?
bhūr asi bhuvanasya retaḥ / (10.1) Par.?
iṣṭakā svargo lokaḥ / (10.2) Par.?
vācā tvānvārohāmi / (10.3) Par.?
agnir jyotir jyotir agniḥ / (10.4) Par.?
tayā devatayāṅgirasvad dhruvā sīda / (10.5) Par.?
sūr asi suvanasya retaḥ / (10.6) Par.?
iṣṭakā svargo lokaḥ / (10.7) Par.?
manasā tvānvārohāmi / (10.8) Par.?
sūryo jyotir jyotiḥ sūryaḥ / (10.9) Par.?
tayā devatayāṅgirasvad dhruvā sīdety anvārohe dve // (10.10) Par.?
Duration=0.068156957626343 secs.