Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, cooking the animal

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14981
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśāsti paśum anyaḥ // (1) Par.?
ṛtvijāṃ vaiko 'prakᄆptatvācchāmitre // (2) Par.?
upagādarśanāc ca // (3) Par.?
vikrayī tv anyaḥ śūdrasaṃyogāt // (4) Par.?
aṅgāny avadyaty abhañjan // (5) Par.?
hṛdayaṃ jihvāṃ kroḍaṃ savyasakthipūrvanaḍakaṃ pārśve yakṛdvṛkkau gudamadhyaṃ dakṣiṇā śroṇir iti jauhavāni // (6) Par.?
dakṣiṇasakthipūrvanaḍakaṃ gudatṛtīyāṇiṣṭhaṃ savyā śroṇir ity aupabhṛtāni // (7) Par.?
varṣiṣṭham upayaḍbhyaḥ // (8) Par.?
avadānakāle prabhāgaḥ // (9) Par.?
vaniṣṭhujāghani cāvadyati // (10) Par.?
klomaplīhādhyūdhnīpurītataṃ cecchan // (11) Par.?
udaramedo 'vaśiṣṭaṃ gude prāsyati kṛśaś cet // (12) Par.?
śvabhra ūvadhyam avadhāya tasmin lohitaṃ rakṣasām iti // (13) Par.?
śūle hṛdayaṃ pratṛdya śāmitre śrapayati // (14) Par.?
paśuṃ cokhāyām // (15) Par.?
paśudevatāyai puroḍāśa ekādaśakapālaḥ // (16) Par.?
agnīṣomīyo vā viśeṣopadeśāt // (17) Par.?
atraiva haviṣkṛdāhvānam ijyaikatvāt // (18) Par.?
avadyann āhendrāgnibhyāṃ puroḍāśasyānubrūhīti // (19) Par.?
upabhṛti cāvadyati sviṣṭakṛdvat // (20) Par.?
indrāgnibhyāṃ puroḍāśam iti preṣyati // (21) Par.?
hutvā samānīyāgnaye pradāya // (22) Par.?
saguṇasthāne 'guṇaḥ sarvavikāra ekatvāt // (23) Par.?
yathāmnātaṃ vā vacibhedāt // (24) Par.?
iḍām avadyati // (25) Par.?
akriyānyasya samānārthatvāt // (26) Par.?
na codanābhedāt // (27) Par.?
kālaguṇabhedāc ca // (28) Par.?
paśur dakṣiṇā dhenur varo vā mārjite // (29) Par.?
Duration=0.080241918563843 secs.