Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, driving the animal to the sacrificial area, upākaraṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13971
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iṣe tvā / (1.1) Par.?
upavīr asi / (1.2) Par.?
upo devān daivīr viśaḥ prāgur vahnīr uśijaḥ / (1.3) Par.?
bṛhaspate dhārayā vasūni / (1.4) Par.?
havyā te svadantām / (1.5) Par.?
deva tvaṣṭar vasu raṇva / (1.6) Par.?
revatī ramadhvam / (1.7) Par.?
agner janitram asi / (1.8) Par.?
vṛṣaṇau sthaḥ / (1.9) Par.?
urvaśy asy āyur asi purūravāḥ / (1.10) Par.?
ghṛtenākte vṛṣaṇaṃ dadhāthām / (1.11) Par.?
gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgataṃ chando 'nuprajāyasva / (1.12) Par.?
bhavatam // (1.13) Par.?
naḥ samanasau samokasāv arepasau / (2.1) Par.?
mā yajñaṃ hiṃsiṣṭam mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ // (2.2) Par.?
agnāv agniś carati praviṣṭa ṛṣīṇām putro adhirāja eṣaḥ / (3.1) Par.?
svāhākṛtya brahmaṇā te juhomi mā devānām mithuyā kar bhāgadheyam // (3.2) Par.?
Duration=0.041817903518677 secs.