UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12540
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ātithyena ha vai devā dvipadaśca catuṣpadaśca paśūnāpuḥ // (1)
Par.?
tatho evaitad yajamāna ātithyenaiva dvipadaśca catuṣpadaśca paśūnāpnoti // (2)
Par.?
āsanne haviṣyātithye 'gniṃ manthanti // (3)
Par.?
śiro vā etad yajñasya yad ātithyam // (4)
Par.?
śīrṣaṃstatprāṇaṃ dadhāti // (6)
Par.?
dvādaśāgnimanthanīyā anvāha // (7)
Par.?
dvādaśa vai māsāḥ saṃvatsaraḥ // (8)
Par.?
saṃvatsarasyaivāptyai // (9)
Par.?
abhi tvā deva savitar iti sāvitrīṃ prathamām anvāha // (10)
Par.?
savitṛprasūtatāyai // (11)
Par.?
savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai // (12)
Par.?
mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyām anvāha // (13) Par.?
pratiṣṭhe vai dyāvāpṛthivī pratiṣṭhityā eva // (14)
Par.?
tvām agne puṣkarād adhīti mathitavantaṃ tṛcaṃ mathyamānāyānvāha // (15)
Par.?
uta bruvantu jantava iti jātavatīṃ jātāya // (16)
Par.?
ā yaṃ haste na khādinam iti hastavatīṃ hastena dhāryamāṇāya // (17)
Par.?
pra devaṃ devavītaya iti pravatīṃ prahriyamāṇāya // (18)
Par.?
ā jātaṃ jātavedasīty āvatīm āhūyamānāya // (19)
Par.?
agnināgniḥ samidhyate tvaṃ hy agne agnineti samiddhavatyau samidhyamānāya // (20)
Par.?
taṃ marjayanta sukratum iti paridadhāti sveṣu kṣayeṣu vājinam ity antavatyā // (21)
Par.?
anto vai kṣayaḥ // (22)
Par.?
antaḥ paridhānīyā // (23)
Par.?
ante 'ntaṃ dadhāti // (24)
Par.?
Duration=0.035122156143188 secs.