Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15270
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne tava śravo vaya iti sikatā nivapati // (1.1) Par.?
etad vā agner vaiśvānarasya sūktam // (2.1) Par.?
sūktenaiva vaiśvānaram avarunddhe // (3.1) Par.?
ṣaḍbhir nivapati // (4.1) Par.?
ṣaḍ vā ṛtavaḥ saṃvatsaraḥ // (5.1) Par.?
saṃvatsaro 'gnir vaiśvānaraḥ // (6.1) Par.?
sākṣād eva vaiśvānaram avarunddhe // (7.1) Par.?
samudraṃ vai nāmaitac chandaḥ // (8.1) Par.?
samudram anu prajāḥ prajāyante // (9.1) Par.?
yad etena siktā nivapati // (10.1) Par.?
prajānām prajananāya // (11.1) Par.?
indro vṛtrāya vajram prāharat // (12.1) Par.?
sa tredhā vyabhavat sphyas tṛtīyaṃ rathas tṛtīyaṃ yūpas tṛtīyam // (13.1) Par.?
ye 'ntaḥśarā aśīryanta tāḥ śarkarā abhavan // (14.1) Par.?
tac charkarāṇāṃ śarkaratvam // (15.1) Par.?
vajro vai śarkarāḥ // (16.1) Par.?
paśur agniḥ // (17.1) Par.?
yac charkarābhir agnim pariminoti vajreṇaivāsmai paśūn parigṛhṇāti // (18.1) Par.?
tasmād vajreṇa paśavaḥ parigṛhītāḥ // (19.1) Par.?
tasmāt stheyān astheyaso nopaharate // (20.1) Par.?
trisaptābhiḥ paśukāmasya pariminuyāt // (21.1) Par.?
sapta vai śīrṣaṇyāḥ prāṇāḥ // (22.1) Par.?
prāṇāḥ paśavaḥ // (23.1) Par.?
prāṇair evāsmai paśūn avarunddhe // (24.1) Par.?
triṇavābhir bhrātṛvyavataḥ // (25.1) Par.?
trivṛtam eva varjaṃ saṃbhṛtya bhrātṛvyāya praharati // (26.1) Par.?
stṛtyai // (27.1) Par.?
aparimitābhiḥ pariminuyāt // (28.1) Par.?
aparimitasyāvaruddhyai // (29.1) Par.?
yaṃ kāmayetāpaśuḥ syād iti aparimitya tasya śarkarāḥ sikatā vyūhet // (30.1) Par.?
aparigṛhīta evāsya viṣūcīnaṃ retaḥ parāsiñcati // (31.1) Par.?
apaśur eva bhavati // (32.1) Par.?
yaṃ kāmayeta paśumānt syād iti parimitya tasya śarkarāḥ siktā vyūhet // (33.1) Par.?
parigṛhīta evāsmai samīcīnaṃ retaḥ siñcati // (34.1) Par.?
paśumān eva bhavati // (35.1) Par.?
saumyā vyūhati // (36.1) Par.?
somo vai retodhāḥ // (37.1) Par.?
reta eva tad dadhāti // (38.1) Par.?
gāyatriyā brāhmaṇasya // (39.1) Par.?
gāyatro hi brāhmaṇaḥ // (40.1) Par.?
triṣṭubhā rājanyasya // (41.1) Par.?
traiṣṭubho hi rājanyaḥ // (42.1) Par.?
śamyum bārhaspatyam medho nopānamat // (43.1) Par.?
so 'gnim prāviśat // (44.1) Par.?
so 'gneḥ kṛṣṇo rūpaṃ kṛtvodāyata // (45.1) Par.?
so 'śvam prāviśat // (46.1) Par.?
so 'śvasyāvāntaraśapho 'bhavat // (47.1) Par.?
yad aśvam ākramayati ya eva medho 'śvam prāviśat tam evāvarunddhe // (48.1) Par.?
prajāpatināgniś cetavya ity āhuḥ // (49.1) Par.?
prājāpatyo 'śvaḥ // (50.1) Par.?
yad aśvam ākramayati prajāpatinaivāgniṃ cinute // (51.1) Par.?
puṣkaraparṇam upadadhāti // (52.1) Par.?
yonir vā agneḥ puṣkaraparṇam // (53.1) Par.?
sayonim evāgniṃ cinute // (54.1) Par.?
apām pṛṣṭham asīty upadadhāti // (55.1) Par.?
apāṃ vā etat pṛṣṭhaṃ yat puṣkaraparṇam // (56.1) Par.?
rūpeṇaivainad upadadhāti // (57.1) Par.?
Duration=0.1050500869751 secs.